अस्य उच्चारणस्थानं दन्ताः सन्ति । एषः अवर्गीयव्यञ्जनस्य सप्तमः वर्णः । वर्णमालायां द्वात्रिंशः व्यञ्जनहल्वर्णः। " शषसहा ऊष्माणः" लृतुलसानां दन्ताः " -सि० कौ

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अंअः
व्यञ्जनानि
क्ख्ग्घ्ङ्
च्छ्ज्झ्ञ्
ट्ठ्ड्ढ्ण्
त्थ्द्ध्न्
प्फ्ब्भ्म्
य्र्ल्व्
श्ष्स्ह्ज्ञ्क्ष्
स् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

सबन्धुसैन्यः सविशेषदृश्यां प्रत्याययौ विश्वपतिः पुरीं स्वाम् " याद० २०-९६

  1. विष्णुः
  2. हरः
  3. पक्षी
  4. वायुः
  5. सर्पः
  6. चन्द्रः(समासे एषः वर्णः पूर्वपदे सति)
  7. सह
  8. छन्दःशास्त्रे अन्त्यगुरुयुक्तः वर्णः , स गणः

सः पुंस्युमासुते वायौ देहकान्तौ तु सा स्त्रियाम् । सं क्लीबे स्यन्दनपथे ध्याने ज्ञाने निवारणे" नानार्थरत्नमाला

  1. स्कन्दः
  2. कोपः
  3. प्राकारः
  4. रथमार्गः
  5. ज्ञानम्
  6. ध्यानम्
  7. निवारणा
  8. लक्ष्मी
  9. देहकान्तिः

"सः कोपे वरणे सः स्यात्तथा शूलिनि कीर्तितः । सा च लक्ष्मीर्बुधैः प्रोक्ता गौरी सा च स ईश्वरः " एकाक्षरकोशः

  1. गौरी
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=स्&oldid=367959" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्संस्कृतम्अरुणाचलप्रदेशराज्यम्विकिपीडिया:साहाय्यम्विकिपीडियाविशेषः:अन्वेषणम्कालिदासःविशेषः:नूतनपरिवर्तनानिसदस्यसम्भाषणम्:Rajoriyaजलमालिन्यम्सहदेवः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चअन्ये च बहवः शूरा...विकिपीडिया:स्वागतम्अनन्तविजयं राजा...विकिपीडिया:विचारसभाविशेषः:मम सम्भाषणम्संस्कृतसाहित्यशास्त्रम्विकिपीडिया:General disclaimerमहाभारतम्स्वच्छभारताभियानम्विकिपीडिया:सभासंयुक्तराज्यानिप्रकल्पः:विषयेहार्वर्ड् विश्वविद्यालयःपुराणम्विकिपीडिया:प्रयोगपृष्ठम्बालकाण्डम्१६७७विशेषः:मम योगदानानिनिरुक्तम्रामायणम्मदर् तेरेसाआङ्ग्लभाषासमन्वितसार्वत्रिकसमयःवेदःआयुर्वेदः