अस्य उच्चारणस्थानंदन्ताः सन्ति । एषः व्यञ्जनवर्णः। तवर्गस्य तृतीयः वर्णः । अल्पप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । लृतुलसानां दन्ताः -सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अंअः
व्यञ्जनानि
क्ख्ग्घ्ङ्
च्छ्ज्झ्ञ्
ट्ठ्ड्ढ्ण्
त्थ्द्ध्न्
प्फ्ब्भ्म्
य्र्ल्व्
श्ष्स्ह्ज्ञ्क्ष्
द् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“दः पुमानचले दत्ते स्त्रियाम् शोधनदानयोः। छेदोपतापरक्षासु पुमांस्तु दातरिस्मृतः” –मेदिनीकोशः

  1. अचलः,(पर्वतः)
  2. दानम्
  3. उपतापः
  4. रक्षणम्

“दः पुंसि दातरि च्छेदे दा स्त्रियाम् क्षान्तिदानयोः। दं क्लीबे पानवैराग्यकलत्रेष्ववलोकने। भेद्यलिङ्गस्त्वयं मूके गृहीते द्रावके शुचौ॥“- नानार्थरत्नावलिः

  1. दाता
  2. छेदना
  3. पानं
  4. वैराग्यम्
  5. कलत्रम्
  6. अवलोकनम्
  7. क्षमा
  8. शुद्धम्
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=द्&oldid=367789" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्संस्कृतम्अरुणाचलप्रदेशराज्यम्विकिपीडिया:साहाय्यम्विकिपीडियाविशेषः:अन्वेषणम्कालिदासःविशेषः:नूतनपरिवर्तनानिसदस्यसम्भाषणम्:Rajoriyaजलमालिन्यम्सहदेवः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चअन्ये च बहवः शूरा...विकिपीडिया:स्वागतम्अनन्तविजयं राजा...विकिपीडिया:विचारसभाविशेषः:मम सम्भाषणम्संस्कृतसाहित्यशास्त्रम्विकिपीडिया:General disclaimerमहाभारतम्स्वच्छभारताभियानम्विकिपीडिया:सभासंयुक्तराज्यानिप्रकल्पः:विषयेहार्वर्ड् विश्वविद्यालयःपुराणम्विकिपीडिया:प्रयोगपृष्ठम्बालकाण्डम्१६७७विशेषः:मम योगदानानिनिरुक्तम्रामायणम्मदर् तेरेसाआङ्ग्लभाषासमन्वितसार्वत्रिकसमयःवेदःआयुर्वेदः