संस्कृतवर्णमालायां (वर्णसमाम्नाये) द्वितीयः वर्णः अस्ति । एषः दीर्घस्वरः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति । अस्य उच्चारणस्थानं कण्ठः। ईषदर्थे “आ” कारस्य उपयोगं कुर्वन्ति।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अंअः
व्यञ्जनानि
क्ख्ग्घ्ङ्
च्छ्ज्झ्ञ्
ट्ठ्ड्ढ्ण्
त्थ्द्ध्न्
प्फ्ब्भ्म्
य्र्ल्व्
श्ष्स्ह्ज्ञ्क्ष्
उच्चारणम्

नानार्थाः सम्पादयतु

  1. स्मृतिः
  2. स्मरणम्
  3. अङ्गीकारः

"आ" प्रगृह्यं स्मृतौ वाक्येऽनुकम्पायां समुच्चये - मेदिनि

  1. अनुकम्पा
  2. दया
  3. समुच्चयः
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=आ&oldid=461674" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्कालिदासःद्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्संस्कृतम्विकिपीडिया:साहाय्यम्विकिपीडिया:स्वागतम्विकिपीडियाविशेषः:नूतनपरिवर्तनानिविकिपीडिया:General disclaimerअन्ये च बहवः शूरा...प्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्विकिपीडिया:विचारसभाभाष्यम्संस्कृतभाषामहत्त्वम्भगत सिंहब्रह्मचर्यम्स्वच्छभारताभियानम्विशेषः:मम सम्भाषणम्संस्कृतविकिपीडियाविशेषः:मम योगदानानिविकिपीडिया:दूतावासः/Embassyविकिमीडियासदस्यसम्भाषणम्:Rajoriyaभारतम्भरद्वाजमहर्षिःभरतः (रामायणम्)पतञ्जलिःमोहम्मद रफीमीमांसादर्शनम्bvepdसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?क्षमा रावकदलीफलम्कल्पना चावलाकावेरीनदीकबीरदासःमोक्षसंन्यासयोगः