एषः दीर्घः स्वरः। स्वरवर्णेषु दशमः वर्णः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य उच्चारणस्थानं कण्ठतालु अस्ति ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अंअः
व्यञ्जनानि
क्ख्ग्घ्ङ्
च्छ्ज्झ्ञ्
ट्ठ्ड्ढ्ण्
त्थ्द्ध्न्
प्फ्ब्भ्म्
य्र्ल्व्
श्ष्स्ह्ज्ञ्क्ष्
ए कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“एकारस्तेजसि जले रात्रौ हर्म्योदरे हरौ। व्योम्न्येकादशसंख्यायां दिनादौ मणिकुट्टिमे॥“ – नानार्थरत्नमाला

  1. तेजः
  2. जलम्
  3. रात्रिः
  4. हर्म्योदरम्
  5. विष्णुः
  6. आकाशः
  7. एकादश(एकादश संख्यायां)
  8. प्राथःकालः
  9. मणिकुट्टिमः( रत्नवेदिका )

“ए स्मृतावप्यसूयानुकम्पामन्त्रणहूतिषु” - मेदिनीकोशः

  1. स्मृतिः
  2. असूया
  3. दया
  4. संबोधनम्
  5. आह्वानम्
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=ए&oldid=367476" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्अरुणाचलप्रदेशराज्यम्शिवराज सिंह चौहानद्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:साहाय्यम्विकिपीडिया:विचारसभासंस्कृतम्विकिपीडिया:स्वागतम्विकिपीडिया:General disclaimerसदस्यसम्भाषणम्:Rajoriyaयदा यदा हि धर्मस्य...आदिशङ्कराचार्यःभारतम्वेदान्तःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याविशेषः:नूतनपरिवर्तनानिविकिपीडिया:दूतावासः/Embassyविकिपीडियाग्रेगोरी-कालगणनाआर्यभटःप्रकल्पः:विषयेकालिदासःCW 24 समाचारसमासःपरमाणुक्रमाङ्कःसमन्वितसार्वत्रिकसमयःमहाराणा प्रतापविकिपीडिया:सभाविकिपीडिया:प्रयोगपृष्ठम्अद्वैतवेदान्तःआङ्ग्लभाषासावित्रीबाई फुलेपूर्वजम्बुद्वीपःभगत सिंहनेताजी सुभाषचन्द्र बोससंयुक्ताधिराज्यम्अभिज्ञानशाकुन्तलम्