अस्य उच्चारणस्थानंमूर्धनासिकम् अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य पञ्चमः वर्णः ।"कादयो मावसानाः स्पर्शाः" । ’’ऋटुरषाणां मूर्धा -” ञमङणनानां नासिका च” ’ -सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अंअः
व्यञ्जनानि
क्ख्ग्घ्ङ्
च्छ्ज्झ्ञ्
ट्ठ्ड्ढ्ण्
त्थ्द्ध्न्
प्फ्ब्भ्म्
य्र्ल्व्
श्ष्स्ह्ज्ञ्क्ष्
ण् कारः
उच्चारणम्

नानातर्थाः सम्पादयतु

“णः पुमान् बिन्दुदेवेस्यात् भूषणगुणवर्जिते। पानीयनिलयेऽपीति केचिदूचुर्विपश्चितः।“- मेदिनीकोशः

  1. बिन्दुः
  2. देवः
  3. आभरणम्
  4. गुणहीनः
  5. पानीयशाला

“णशब्दस्तु पुमान् जारे भैरवे कण्टके ध्वनौ। णा स्त्रियाम् रजनी शय्याधेनुनासाकृपासु च। णं सरोजदले ज्ञाने त्रिषु निस्तुषवस्तुनि”- नानार्थरत्नालिः

  1. निर्णयः
  2. व्यभिचारी
  3. ध्वनिः
  4. कण्टकम्
  5. कमलदलम्
  6. ज्ञानम्
  7. भयङ्करः
  8. रात्रिः
  9. शय्या
  10. धेनुः
  11. नासिका
  12. कृपा
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=ण्&oldid=367751" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्संस्कृतम्अरुणाचलप्रदेशराज्यम्विकिपीडिया:साहाय्यम्विकिपीडियाविशेषः:अन्वेषणम्कालिदासःविशेषः:नूतनपरिवर्तनानिसदस्यसम्भाषणम्:Rajoriyaजलमालिन्यम्सहदेवः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चअन्ये च बहवः शूरा...विकिपीडिया:स्वागतम्अनन्तविजयं राजा...विकिपीडिया:विचारसभाविशेषः:मम सम्भाषणम्संस्कृतसाहित्यशास्त्रम्विकिपीडिया:General disclaimerमहाभारतम्स्वच्छभारताभियानम्विकिपीडिया:सभासंयुक्तराज्यानिप्रकल्पः:विषयेहार्वर्ड् विश्वविद्यालयःपुराणम्विकिपीडिया:प्रयोगपृष्ठम्बालकाण्डम्१६७७विशेषः:मम योगदानानिनिरुक्तम्रामायणम्मदर् तेरेसाआङ्ग्लभाषासमन्वितसार्वत्रिकसमयःवेदःआयुर्वेदः