वर्णमालायां सप्तमः वर्णः अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति| अस्य उच्चारणस्थानंमूर्धा अस्ति ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अंअः
व्यञ्जनानि
क्ख्ग्घ्ङ्
च्छ्ज्झ्ञ्
ट्ठ्ड्ढ्ण्
त्थ्द्ध्न्
प्फ्ब्भ्म्
य्र्ल्व्
श्ष्स्ह्ज्ञ्क्ष्
उच्चारणम्


formesreprésentationschaînes
de caractères
points de codedescriptions
indépendanteफलकम्:UniCarU+090Blettre devanagari r vocalique
dépendanteफलकम्:UniCarCombU+0943diacritique voyelle devanagari r vocalique


नानार्थाः सम्पादयतु

“ऋकारः कुञ्जरे शैले धीभेदे देवमातरि। भावे देवरिपौ नद्यां सुरायां देवरे दिवि “ – नानार्थरत्नमाला

  1. गजः
  2. शैलः
  3. धीभेदः(बुद्धेः भेदः)
  4. देवता शत्रवः
  5. देवरः (पत्न्यायाः सहोदरः)
  6. स्वभावः
  7. नदी
  8. सुरा(मद्यम्)
  9. अदिति
  10. दिवि (स्वर्गः)

“ऋ कुत्सायां च वाक्ये च देवमातर्यनव्ययम्”- हेमकोशः

  1. परिहास्यम्
  2. संबोधनम्

“ऋ-गतौ प्रापणे च”

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=ऋ&oldid=399927" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्कालिदासःद्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्संस्कृतम्विकिपीडिया:साहाय्यम्विकिपीडिया:स्वागतम्विकिपीडियाविशेषः:नूतनपरिवर्तनानिविकिपीडिया:General disclaimerअन्ये च बहवः शूरा...प्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्विकिपीडिया:विचारसभाभाष्यम्संस्कृतभाषामहत्त्वम्भगत सिंहब्रह्मचर्यम्स्वच्छभारताभियानम्विशेषः:मम सम्भाषणम्संस्कृतविकिपीडियाविशेषः:मम योगदानानिविकिपीडिया:दूतावासः/Embassyविकिमीडियासदस्यसम्भाषणम्:Rajoriyaभारतम्भरद्वाजमहर्षिःभरतः (रामायणम्)पतञ्जलिःमोहम्मद रफीमीमांसादर्शनम्bvepdसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?क्षमा रावकदलीफलम्कल्पना चावलाकावेरीनदीकबीरदासःमोक्षसंन्यासयोगः