शर्मण्यदेशः

Bundesrepublik Deutschland
सङ्घीय-गणराज्य-शर्मण्यदेशः
शर्मण्यदेशस्य पताकाGermany: Coat of Arms

राष्ट्रीयगीतम्: एकता, न्यायः तथा स्वाधीनता (निमित्तम्)
(जर्मन: Einigkeit und Recht und Freiheit)

Location of Germany
आधिकारिक भाषाजर्मन¹
राजधानीबर्लिन्
सर्ववृहन्नगरःबर्लिन्
कुलाधिपतिः:आंगेला मैर्केल
राष्ट्रपतिः:जोखिम् गॉक्
क्षेत्रफलम्
 - पूरा
 - % जलम्
६१तमस्थानम्
३४९,२२३ km²
2.416%
जनसंख्या
 - पूरी (२००४)
 - Density
१३तमस्थानम्]]
८२,४२४,६०९
२४२/km²
स्थापनावर्डुनसन्धिः (८४३),
जनवरी १८, १८७१,
मै २३, १९४९
अक्टोबर् ३, १९९०
GDP
  - आहत्य (२००३)
  - GDP प्रतिव्यक्तिः
तृतीयस्थानम्
$२,२७१,००० कोटिः
$२७,६००
मुद्रायूरो (€) (²)
समयक्षेत्रम्
 - ग्रीष्मकाले
CET (UTC+1)
CEST (UTC+2)
राष्ट्रगीतम्de:Das Lied der Deutschen
Internet TLD.de
Calling Code+49
(¹) डेनिश, Low German, Sorbian, रोमानी and Frisian are officially recognized and protected as minority languages per the ECRML.

(²) Prior to 1999:Deutsche Mark.

शर्मण्यदेशः (जर्मनी, Listeni/ˈɜːrməni/; जर्मन् : Deutschland), आधिकारिकरूपेण संयुक्त-प्रजातन्त्री-जर्मनी (जर्मन् : Bundesrepublik Deutschland, "बुन्देस्-रेपाब्लिक् डाच्-लैण्ड्", उच्चारणम् [ˈbʊndəsʁepuˌbliːk ˈdɔʏtʃlant]  ( श्रूयताम्)),[१] यूरोपमहाद्वीपे मध्‍यक्षेत्रे कश्चन अन्यतमदेश: अस्‍ति। अस्‍य राजधानी बर्लिन् अस्‍ति। जर्मनी द्वितीयविश्वयुद्धे सर्वापेक्षया शक्तिशालिराष्ट्रम् आसीत्। द्वितीयविश्वयुद्धे जर्मनी इङ्ग्लेण्डदेशस्य शत्रु: आसीत्।

टिप्पणी सम्पादयतु

  1. Mangold, Max, ed. (1995). Duden, Aussprachewörterbuch (in German) (6th ed.). Dudenverlag. pp. 271, 53f. ISBN 978-3-411-20916-3. 

२. www.deutschland.de – जर्मनीजालस्थानम्

बाह्‌यग्रन्‍थाः सम्पादयतु

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=शर्मण्यदेशः&oldid=484935" इत्यस्माद् प्रतिप्राप्तम्