दक्षिणभारतम्

भौगोलिकक्षेत्रम्

दक्षिणभारतं (आङ्ग्ल: South India) भारतदेशस्य दक्षिणभागः क्षेत्रम्, यत् आन्ध्रप्रदेशः, कर्णाटकं, केरळं, तमिळ्नाडुः, तेलङ्गाणाराज्यानि च, लक्षद्वीपाः, पुदुच्चेरी केन्द्रशासितप्रदेशौ च समाविष्टम् । अस्मिन् भारतस्य १९.३१% भागः (६,३५,७८० किमी या २,४५,४८० वर्ग मील), २०% जनसङ्ख्या च समाविष्टम् । प्रायद्वीपीय डेक्कन्-पृष्ठधारस्य दक्षिणभागम् आच्छादयन्, दक्षिणभारतं पूर्वदिशि वङ्गखातेन, पश्चिमे अरबसमुद्रेण, दक्षिणे हिन्दुमहासागरेण परिसीमितम् । अस्य क्षेत्रस्य भूगोलः विविधः अस्ति यत्र पठारहृदयभूमिसीमायां पर्वतशृङ्खले – पश्चिम-पूर्वघट्टौ – स्तः । गोदावरी, कृष्णा, कावेरी, तुङ्गभद्रा, पेरियार्, निलानदी (भारतप्पुऴ), पम्पानदी, तामिरबरणी, ​​पालार्, वैगै नद्यः महत्त्वपूर्णाः सदानीरा नद्यः सन्ति ।

दक्षिणभारतम्

தென் பாரதம்
దక్షిణ భారతదేశం
ದಕ್ಷಿಣ ಭಾರತ
തെക്കേ ഭാരതം
South India
क्षेत्रम्
भारतम्
दक्षिणभारते राज्यानां केन्द्रशासितप्रदेशानां च मानचित्रम्
दक्षिणभारते राज्यानां केन्द्रशासितप्रदेशानां च मानचित्रम्
देशः भारतम्
राज्यानि केन्द्रशासितप्रदेशाः च
सर्वाधिकजनसङ्ख्यायुक्तानि नगराणि
Area
 • Total६,३५,७८० km
Population
 • Total२५,३०,५१,९५३
 • Density४००/km
Demonym(s)दक्षिणभारतीय
द्राविडीय
आन्ध्रीय
कन्नडीय
केरळीय
तमिळीय
तेलङ्गाणीय
पुदुच्चेरीय
लक्षद्वीपीय
Time zoneभारतीयमानकसमयः (आईएसटी) (UTC+५:३०)
आधिकारिकभाषाः
अल्पसङ्ख्यक भाषाः
दक्षिणभारतस्य मानचित्रम्

दक्षिणभारते मानवसभ्यतायाः मूलानि सन्ति इति विश्वस्मिन् प्रख्यातमस्ति ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "In the land of many tongues, Hindi can't be lingua franca" [अनेकभाषाणां भूम्यां हिन्दीभाषा लोकभाषा न भवितुमर्हति]. Deccan Chronicle. ९ जून् २०१९. 
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=दक्षिणभारतम्&oldid=468906" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्कालिदासःविशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्आश्रमव्यवस्थाविकिपीडिया:General disclaimerमिकी माउसविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविशेषः:नूतनपरिवर्तनानिविकिपीडियास्टीफन् हाकिङ्ग्विकिपीडिया:विचारसभासंन्यासाश्रमःब्रह्मचर्याश्रमःविकिपीडिया:स्वागतम्साहित्यकारःवर्गः:Stubsविकिपीडिया:सभाब्राह्मणम्रामायणम्वर्णाश्रमव्यवस्थापतञ्जलिःसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?अशोच्यानन्वशोचस्त्वं...विकिपीडिया:दूतावासः/Embassyऋग्वेदःसंस्कृतवर्णमालाप्रकल्पः:विषयेविशेषः:मम सम्भाषणम्भारतम्फलकम्:Db-g12इस्लाम्-मतम्रजतम्क्षमा रावभगवद्गीतामहाभारतम्