मधुरै

विश्वप्रसिद्ध "मीनाक्षी मन्दिर" इति नगरे

तिरुमलैनायकस्य राजगृहम् –शिल्पकलास्थानम् सम्पादयतु

तिरुमलैनायकस्य राजगृहम्

तमिळ्नाडुराज्ये स्थितम् एतत् राजगृहम् अद्भुतशिल्पकलापूर्णं च अस्ति । श्री तिरुमलैनायकः स्वप्रशासनकाले क्रिस्ताब्दे १६३६ तमे वर्षे अस्य राजगृहस्य निर्माणं कारितवान् । इटालियन् शैल्यां निर्मितम् एतत् राजगृहं मधुरैमीनाक्षीमन्दिरस्य समीपे अस्ति ।अत्र राजगृहे स्वर्गविलासः, रङ्गविलासः इति भागद्वयम् अस्ति । परितः प्राङ्गणं सरः, पाटलपुष्पवनं, सेवकानां वसतिगृहाणि आयुधागाराः आसन् । अधुना तु स्वर्गविलास- भवनमेकमेव अस्ति । अत्र भवने द्वादशशिल्पस्तम्भाः भव्याः सन्ति । तञ्जावूरुप्रदेशेऽपि एतत् सदृशम् एकं राजगृहम् अस्ति । मध्ये गोलाकारतया निर्मितः अट्टः सारसानिकशैल्या अस्ति ।आङ्गलाधिकारी नेपियर् १९ तमे शतके अस्य भवनस्य पुनर्निर्माणं कारितवान् । एतत् इदानीम् एकं सुन्दरं प्रवासीस्थानम् इति प्रख्यातम् अस्ति । अत्र ध्वनिदीपव्यवस्था कृतास्ति । सायङ्काले दीपप्रकाशेन ध्वनिश्रवणेन च अतीवानन्दः अत्र प्राप्तुं शक्यते ।

मार्गः सम्पादयतु

मीनाक्षीदेवालयः

मीनाक्षीदेवालयतः १.५. कि.मी । मधुरैनगरे वासभोजनादिकं कर्तुम् शक्यते ।

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=मधुरै&oldid=485971" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्संस्कृतम्अरुणाचलप्रदेशराज्यम्विकिपीडिया:साहाय्यम्विकिपीडियाविशेषः:अन्वेषणम्कालिदासःविशेषः:नूतनपरिवर्तनानिसदस्यसम्भाषणम्:Rajoriyaजलमालिन्यम्सहदेवः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चअन्ये च बहवः शूरा...विकिपीडिया:स्वागतम्अनन्तविजयं राजा...विकिपीडिया:विचारसभाविशेषः:मम सम्भाषणम्संस्कृतसाहित्यशास्त्रम्विकिपीडिया:General disclaimerमहाभारतम्स्वच्छभारताभियानम्विकिपीडिया:सभासंयुक्तराज्यानिप्रकल्पः:विषयेहार्वर्ड् विश्वविद्यालयःपुराणम्विकिपीडिया:प्रयोगपृष्ठम्बालकाण्डम्१६७७विशेषः:मम योगदानानिनिरुक्तम्रामायणम्मदर् तेरेसाआङ्ग्लभाषासमन्वितसार्वत्रिकसमयःवेदःआयुर्वेदः