रजतम् एकः श्वेतः प्रदीप्तः धातुः अस्ति। अनेन आभरणानि नाणकानि दर्पणानि पात्राणि चित्रपलकानि विद्युत तंत्री च सज्जीक्रियन्ते । अस्य चिह्नम् Ag अस्ति ।

विधाः सम्पादयतु

  1. सहजम्
  2. खनिजसञ्जातम्
  3. कृत्रिमं चेति रजतं त्रिविधम् ।

कैलासाद्रिसम्भूतं सहजम् । हिमाचलादिकूटेषु खनिभ्यः आहृतं परमं रसायनम् । वङ्गं यत्र रूप्यताम् गतं तत्कृत्रिमम् ।

गुणाः सम्पादयतु

रजतं

  1. स्निग्धम्
  2. धनम्
  3. गुरु
  4. दाहे छेदे च सितम्
  5. मृदु

नागेन टङ्कने नैव पाटितं शुद्धिमृच्छति । रजतभस्म बहूपयोगकारि ।

सम्बद्धाः लेखाः सम्पादयतु

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=रजतम्&oldid=409607" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्कालिदासःविशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्आश्रमव्यवस्थाविकिपीडिया:General disclaimerमिकी माउसविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविशेषः:नूतनपरिवर्तनानिविकिपीडियास्टीफन् हाकिङ्ग्विकिपीडिया:विचारसभासंन्यासाश्रमःब्रह्मचर्याश्रमःविकिपीडिया:स्वागतम्साहित्यकारःवर्गः:Stubsविकिपीडिया:सभाब्राह्मणम्रामायणम्वर्णाश्रमव्यवस्थापतञ्जलिःसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?अशोच्यानन्वशोचस्त्वं...विकिपीडिया:दूतावासः/Embassyऋग्वेदःसंस्कृतवर्णमालाप्रकल्पः:विषयेविशेषः:मम सम्भाषणम्भारतम्फलकम्:Db-g12इस्लाम्-मतम्रजतम्क्षमा रावभगवद्गीतामहाभारतम्