पूर्वभारतम्

भौगोलिकक्षेत्रम्

पूर्वभारतं (हिन्दी: पूर्वी भारत; वङ्ग: পূর্ব ভারত; आङ्ग्ल: East India) भारतस्य पूर्वभागः क्षेत्रम्, यत् ओडिशा, झारखण्ड, पश्चिमवङ्ग, बिहार च, अण्डमाननिकोबारद्वीपसमूहः केन्द्रशासितप्रदेशः च समाविष्टम् । क्षेत्रं मोटेन ऐतिहासिक मगधप्रदेशस्य अनुरूपं भवति, यस्मात् तस्य विविधाः पूर्वहिन्द-आर्यभाषाः प्राप्यन्ते ।

पूर्वभारतम्

पूर्वी भारत
পূর্ব ভারত
ପୂର୍ବ ଭାରତ
East India
क्षेत्रम्
Location of पूर्वभारतम्
Coordinates: २३°१५′उत्तरदिक् ८६°००′पूर्वदिक् / 23.25°उत्तरदिक् 86.00°पूर्वदिक् / २३.२५; ८६.००निर्देशाङ्कः : २३°१५′उत्तरदिक् ८६°००′पूर्वदिक् / 23.25°उत्तरदिक् 86.00°पूर्वदिक् / २३.२५; ८६.००
देशः भारतम्
राज्यानि केन्द्रशासितप्रदेशाः च
बृहत्तमं नगरम्कोलकाता
सर्वाधिक जनसङ्ख्यायुक्त नगराणि (2011)
Area
 • Total४,१८,३२३ km
Population
 • Total२२,६९,२५,१९५
 • Density५४०/km
Time zoneभारतीयमानकसमयः (आईएसटी) (UTC+५:३०)
आधिकारिक भाषाः

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=पूर्वभारतम्&oldid=468903" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्संस्कृतम्अरुणाचलप्रदेशराज्यम्विकिपीडिया:साहाय्यम्विकिपीडियाविशेषः:अन्वेषणम्कालिदासःविशेषः:नूतनपरिवर्तनानिसदस्यसम्भाषणम्:Rajoriyaजलमालिन्यम्सहदेवः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चअन्ये च बहवः शूरा...विकिपीडिया:स्वागतम्अनन्तविजयं राजा...विकिपीडिया:विचारसभाविशेषः:मम सम्भाषणम्संस्कृतसाहित्यशास्त्रम्विकिपीडिया:General disclaimerमहाभारतम्स्वच्छभारताभियानम्विकिपीडिया:सभासंयुक्तराज्यानिप्रकल्पः:विषयेहार्वर्ड् विश्वविद्यालयःपुराणम्विकिपीडिया:प्रयोगपृष्ठम्बालकाण्डम्१६७७विशेषः:मम योगदानानिनिरुक्तम्रामायणम्मदर् तेरेसाआङ्ग्लभाषासमन्वितसार्वत्रिकसमयःवेदःआयुर्वेदः