हजारीबागमण्डलम्

हजारीबागमण्डलम् (Hazaribagh District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं हजारीबाग नगरम् ।

हजारीबागमण्डलम्
मण्डलम्
झारखण्डराज्ये हजारीबागमण्डलम्
झारखण्डराज्ये हजारीबागमण्डलम्
Countryभारतम्
States and territories of Indiaझारखण्डराज्यम्
Area
 • Total४,३१३ km
Population
 (२००१)
 • Total१७,३४,००५
 • Density३०८/km
Websitehttp://hazaribag.nic.in/

भौगोलिकम् सम्पादयतु

हजारीबागमण्डलस्य विस्तारः ४३१३ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं हजारीबागमण्डलस्य जनसङ्ख्या १७३४००५ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४०३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४०३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.७५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४६ अस्ति । अत्र साक्षरता ७०.४८ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले द्वौ उपमण्डले स्तः। ते -

  1. हजारीबाग
  2. बर्ही

बाह्यानुबन्धाः सम्पादयतु

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=हजारीबागमण्डलम्&oldid=458380" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्लट् लकारःसदस्यसम्भाषणम्:Rajoriyaकालिदासःलिट् लकारःचम्पूकाव्यम्लङ् लकारःविशेषः:नूतनपरिवर्तनानिविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्विधिलिङ्लकारःलेट् लकारःविकिपीडिया:विचारसभासंस्कृतम्लोट् लकारःविकिपीडियालृट् लकारः - भविष्यत्कालःअप्पय्यदीक्षितःविधिलिङ् लकारःवाल्मीकिःविकिपीडिया:स्वागतम्पुराणम्विशेषः:मम योगदानानिनलचम्पूःप्रियाङ्का चोपडालकाराः१३२६८००विशेषः:मम सम्भाषणम्ऌट् लकारः - भविष्यत्कालः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चविकिपीडिया:सभाव्याकरणग्रन्थाःलुङ् लकारःरामायणम्भारतम्