लेट् लकारः

संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् ६.लिङ् (विधिलिङ्आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ्

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लेट् लकारः वेदेषु एवं अस्ति। पाणिनेः अष्टाध्याये सः लिलेख "लिङर्थे लेट्। उपसंवादाशङ्कयोश्च। (॥३।४।७-८॥)" इति। तस्य अर्थः "लेट् लकारः लिङ् लकारमिव अस्ति च लिङ् लकारमिव क्रियते। अपि च उपसंवादेषु ('यदि-तदा' वचनेषु इव) लेट् लकारः क्रियते, किन्तु केवलं छन्दग्रन्थेषु (वेदेषु)।" इति। अतः लेट् लाकरः आज्ञार्थं बोधयति। अपि च एतस्मिन् लकारे परस्मैपदे किञ्चित् धातुभ्यः आकार-प्रत्यया भवति (भू → भवाति), परन्तु न सर्वेभ्यः (दुह् → दोति)[१]

भू धातोः लेट् लकारे रूपाणि [२]
लेट् लकारः (परस्मैपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःभवाति/भवात्भवातःभवान्
मध्यमपुरुषःभवासि/भवाःभवाथःभवाथ
उत्तमपुरुषःभवानिभवावभवाम
लेट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लेट् लकारः (परस्मैपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः(आ)ति/(आ)त्(आ)तः(आ)न्
मध्यमपुरुषः(आ)सि/(आ):(आ)थः(आ)थ
उत्तमपुरुषःआनिआवआम


सेव् धातोः लेट् लकारे रूपाणि [३]
लेट् लकारः (आत्मनेपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःसेवते/सवातैसेवैतेसेवन्ते/सेवन्त/सेवान्तै
मध्यमपुरुषःसेवसे/सेवासैसेवैथेसेवध्वे/सेवाध्वै
उत्तमपुरुषःसेवैसेवावहि/सेवावहैसेवामहि/सेवामहै
लेट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लेट् लकारः (आत्मनेपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःते/आतैऐतेअन्ते/अन्त/आन्तै
मध्यमपुरुषःसे/आसैऐथेध्वे/आध्वै
उत्तमपुरुषःआवहि/आवहैआमहि/आमहै

ग्रन्थसूची सम्पादयतु

  1. Panini, R. Chandravasu, S. (500 BCE, 1891) The Aṣṭhādhyāyi of Pāṇini. Archive.org. https://archive.org/details/rsmm_ashtadhyayi-of-panini-vol-1-edited-by-srisa-chandra-vasu-new-delhi-motilal-banarasi-dass/page/558/mode/2up
  2. Whitney, W. D. (1879, July). A Sanskrit Grammar; Including Both The Classical Language and The Older Dialects, Of Veda And Brahmana. Breitkopf & Härtel, Leipzig, Archive.org. https://archive.org/details/sanskritgrammari00whituoft
  1. 1
  2. 2
  3. 2
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=लेट्_लकारः&oldid=486750" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विकिपीडिया:साहाय्यम्अरुणाचलप्रदेशराज्यम्कालिदासःविकिपीडियाशिवराज सिंह चौहानसंस्कृतम्विशेषः:अन्वेषणम्विकिपीडिया:General disclaimerसदस्यसम्भाषणम्:Rajoriyaभारतम्विकिपीडिया:विचारसभाभारतीयवायुसेनाविकिपीडिया:स्वागतम्यदा यदा हि धर्मस्य...CW 24 समाचारग्रेगोरी-कालगणनाविशेषः:नूतनपरिवर्तनानिअथर्ववेदःभारतीयकालमानःस्वामी विवेकानन्दःब्राह्मीलिपिःवर्णाश्रमव्यवस्थाक्षमा रावक्रिकेट्-क्रीडासंस्कृतविकिपीडियाविकिपीडिया:सभाथाईलेण्ड्संयुक्तराज्यानिसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्भूगोलीयनिर्देशाङ्कप्रणालीहिन्दीपण्डिता रमाबाईवाल्मीकिःसमन्वितसार्वत्रिकसमयःसंयुक्ताधिराज्यम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या