कर्णाटकराज्यस्य मुख्यमन्त्रिणः

फलकम्:Infobox political postएशियाखण्डे उपशोभितस्य भारतदेशस्य २८राज्येषु कर्णाटकम् अन्यतमम् अस्ति । अस्य आधुनिककर्णाटकस्य स्थापना १९५६ तम वर्षस्य नवम्बर् मासस्य प्रथमे दिनाङ्के अभवत् । अस्य पूर्वतनं नाम मैसूरुराज्यम् इति । क्रि.श. १५३७ तमे वर्षे केम्पेगौडमहाराजेन बेङ्गलुरुनगरं निर्मितमस्ति । तदेव इदानीमपि अस्य राज्यस्य राजधानीति तिष्ठति ।

वैशिष्ट्यम्

सम्पादयतु

कर्णाटकं भारतस्य दक्षिणभागे स्थितं किञ्चन राज्यम् अस्ति । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । एतत् प्रथमं राज्यं यत्र ८ ग्रन्थकर्तारः ज्ञानपीठप्रशस्तिभूषिताः सन्ति । कर्णाटकस्य राजधानी बेङ्गलुरु अस्ति। एतत् कर्णाटकस्य आग्नेयभागे विराजते ।

प्रशासनम्

सम्पादयतु

कर्णाटकराज्यस्य प्रशासनं तु सांविधानिकरीत्या राज्यपालस्य नायकत्वे सञ्चाल्यमानं लोकतन्त्रात्मकरीत्या निर्वाचितम् अस्ति । राज्यस्य राज्यपालः बहुमतेन जितपक्षस्य मुख्यमन्त्रिणं मन्त्रिमण्डलं च रचयन्ति । प्रजातन्त्रात्मकदेशे राज्यस्य राज्यपालः तत्तद्राज्यस्य साम्प्रदानिकः नायकः भवति । तथापि राज्यस्य दैनन्दिननिर्वहणस्य दायित्वं तु मुख्यमन्त्रिणा नियन्त्रिते मन्त्रिमण्डले एव न्यस्तं भवति । प्रशासनस्य अनुकूलार्थं विविधयोजनानां जनसौलभ्यार्थं च राज्यसर्वकारस्य छत्रछायायां विविधाः विभागाः प्रकल्पिताः

मुख्यमन्त्रिणाम् आवलिः

सम्पादयतु
सूचीINC
कांग्रेस्
JP
जनतापक्षः
JD
जनतादलम्
JD(S)
जनतादलम्(जा))
BJP
भारतीयजनतापक्षः
क्रमसङ्ख्यानामअवधेः आरम्भःअवधेः समाप्तिःराजकीयपक्षः
क्यासम्बळ्ळी चेङ्गलरायरेड्डी१९४७तमवर्षस्य अक्टोबरमासस्य२५ तः१९५२तमवर्षस्य मार्चमासस्य ३० पर्यन्तम्कांग्रेस्
केङ्गल् हनुमन्तरायः१९५२तमवर्षस्य मार्चमासस्य ३१तः१९५६ तमवर्षस्य आगष्टमासस्य १९ पर्यन्तम्कांग्रेस्
कडिदाळ् मञ्जप्पः१९५६ तमवर्षस्य आगष्टमासस्य २०तः१९५६तमवर्षस्य अक्टोबर् मासस्य ३१ पर्यन्तम्कांग्रेस्
एस् . निजलिङ्गप्पः१९५६तमवर्षस्य नवम्बरमासस्य १ दिनाङ्कतः१९५८तमवर्षस्य मे मासस्य १६ पर्यन्तम्कांग्रेस्
बसप्पदानप्पजत्तिः१९५८तमवर्षस्य मे मासस्य १७ तः१९६२तमवर्षस्य मार्चमासस्य ९ पर्यन्तम्कांग्रेस्
एस्.आर्.कण्ठी१९६२तमवर्षस्य मार्चमासस्य १४तः१९६२तमवर्षस्य जूनमासस्य २० पर्यन्तम्कांग्रेस्
एस्.निजलिङप्पः१९६२तमवर्षस्य जूनमासस्य २१तः१९६८तमवर्षस्य मेमासस्य २९पर्यन्तम्कांग्रेस्
वीरेन्द्र पाटीलः१९६८तमवर्षस्य मेमासस्य ३०तः१९७१तमवर्षस्य मार्चमासस्य १८ पर्यन्तम्कांग्रेस्
राष्ट्रपतिशासनम्१९७१तमवर्षस्य मार्चमासस्य १९तः१९७२तमवर्षस्य मार्चमासस्य २० पर्यन्तम्
डी . देवराज अरसः१९७२तमवर्षस्य मार्चमासस्य २० तः१९७७तमवर्षस्य डिसेम्बरमासस्य ३१ पर्यन्तम्कांग्रेस्
राष्ट्रपतिशासनम्१९७७ तमवर्षस्य डिसेम्बरमासस्य ३१तः१९७८तमवर्षस्य फेब्रुवरीमासस्य २८पर्यन्तम्
डी . देवराज अरसः१९७८तमवर्षस्य फेब्रुवरीमासस्य २८तः१९८०तमवर्षस्य जनवरीमासस्य ७ पर्यन्तम्कांग्रेस्
आर् . गुण्डूरावः१९८०तमवर्षस्य जनवरीमासस्य १२तः१९८३तमवर्षस्य जनवरी ६ पर्यन्तम्कांग्रेस्
१०रामकृष्ण हेगडे१९८५तमवर्षस्य मार्चमासस्य ८ तः१९८६तमवर्षस्य फेब्रुवरीमासस्य १३पर्यन्तम्जनतापक्षः
रामकृष्ण हेगडे१९८५तमवर्षस्य मार्च ८ तः१९८६तमवर्षस्य फेब्रुवरी १३ पर्यन्तम्जनतापक्षः
रामकृष्ण हेगडे१९८६तमवर्षस्य फेब्रुवरीमासस्य १६तः१९८८तमवर्षस्य आगष्टमासस्य १०पर्यन्तम्जनतापक्षः
११एस्. आर्. बोम्मायी१९८८तमवर्षस्य आगष्टमासस्य १३तः१९८९तमवर्षस्य एप्रिलमासस्य २१ पर्यन्तम्जनतापक्षः
राष्ट्रपतिशासनम्१९८९तमवर्षस्य एप्रिलमासस्य २१तः१९८९ तमवर्षस्य नवम्बरमासस्य ३० पर्यन्तम्
वीरेन्द्र पाटीलः१९८९तमवर्षस्य नवम्बरमासस्य ३०तः१९९०तमवर्षस्य अक्टोबर् मासस्य १० पर्यन्तम्कांग्रेस्
१२एस्. बङ्गारप्पः१९९०तमवर्षस्य अक्टोबरमासस्य १७तः१९९२तमवर्षस्य नवम्बर् मासस्य १९ पर्यन्तम्कांग्रेस्
१३एम्.वीरप्पमोयिली१९९२तमवर्षस्य नवम्बर् मासस्य २०तः१९९४तमवर्षस्य डिसेम्बरमासस्य ११पर्यन्तम्कांग्रेस्
१४एच्. डी. देवेगौडः१९९४तमवर्षस्य डिसेम्बरमासस्य ११तः१९९६तमवर्षस्य मेमासस्य ३१पर्यन्तम्जनतादलम्
१५जे. एच्. पटेलः१९९६तमवर्षस्य मेमासस्य ३१तः१९९९तमवर्षस्य अक्टोबर् मासस्य ७पर्यन्तम्जनतादलम्
१६एस्. एम्. कृष्णः१९९९तमवर्षस्य अक्टोबर् मासस्य११तः२००४तमवर्षस्य मेमासस्य २८ पर्यन्तम्कांग्रेस्
१७धरमसिङ्गः२००४तमवर्षस्य मेमासस्य २८तः२००६तमवर्षस्य जनवरीमासस्य २८पर्यन्तम्कांग्रेस्
१८एच्. डी. कुमारस्वामी२००६तमवर्षस्य फेब्रुवरीमासस्य ३तः२००७तमवर्षस्य अक्टोबरमासस्य ८ पर्यन्तम्जनतादलम्(जा)
राष्ट्रपतिशासनम्२००७तमवर्षस्य अक्टोबरमासस्य ९तः२००७ तमवर्षस्य नवम्बर् मासस्य ११पर्यन्तम्
१९बि.एस्.यडियूरप्पः२००७तमवर्षस्य नवम्बर् मासस्य १२तः२००७तमवर्षस्य नवम्बर् मासस्य १९पर्यन्तम्भारतीयजनतापक्षः
राष्ट्रपतिशासनम्२००७तमवर्षस्य नवम्बरमासस्य २०तः२००८ तमवर्षस्य मेमासस्य २९पर्यन्तम्
बि.एस्.यडियूरप्पः२००८तमवर्षस्य मेमासस्य ३०तः२०११तमवर्षस्य आगष्टमासस्य ३पर्यन्तम्भारतीयजनतापक्षः
२०डी. वी. सदानन्द गौडः२०११तमवर्षस्य आगष्ट ४दिनाङ्कतः२०१२ जुलै ११दिनाङ्कपर्यन्तम्भारतीयजनतापक्षः
२१जगदीशशेट्टर्२०१२तमवर्षस्य जुलै १२दिनाङ्कतःअनुवर्तते।भारतीयजनतापक्षः

राष्ट्रपतिशासनम्

सम्पादयतु
  • १९७१तमवर्षस्य मार्चमासस्य १९तः १९७२तमवर्षस्य मार्चमासस्य २० पर्यन्तम्
  • १९७७ तमवर्षस्य डिसेम्बरमासस्य ३१तः १९७८तमवर्षस्य फेब्रुवरीमासस्य २८पर्यन्तम्
  • १९८९तमवर्षस्य एप्रिलमासस्य २१तः १९८९ तमवर्षस्य नवम्बरमासस्य ३० पर्यन्तम्
  • २००७तमवर्षस्य अक्टोबरमासस्य ९तः२००७ तमवर्षस्य नवम्बर् मासस्य ११पर्यन्तम्
  • २००७तमवर्षस्य नवम्बरमासस्य २०तः २००८ तमवर्षस्य मेमासस्य २९पर्यन्तम्

विशेषावलोकनम्

सम्पादयतु

बाह्यानुबन्धाः

सम्पादयतु
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्सुमन पोखरेलविकिपीडिया:साहाय्यम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:स्वागतम्विकिपीडियाकालिदासःसंस्कृतम्स्वच्छभारताभियानम्विकिपीडिया:General disclaimerअरुणाचलप्रदेशराज्यम्अभिज्ञानशाकुन्तलम्पाणिनिःसंस्कृतवाङ्मयम्सदस्यसम्भाषणम्:Rajoriyaअष्टाध्यायीभारतीयदर्शनशास्त्रम्विशेषः:नूतनपरिवर्तनानिभारतम्विकिपीडिया:विचारसभाआर्यभटः१७०३त्रिभुवनदास गज्जरसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?बोरानसंयुक्तराज्यानिपण्डिता रमाबाईविकिपीडिया:दूतावासः/Embassyभगत सिंहजलमालिन्यम्पोटैशियममनमोहनः आचार्यःविकिपीडिया:प्रयोगपृष्ठम्विराट् कोहलीचंद्रयान-3संस्कृतविकिपीडियाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्या