आग्नेयजम्बुद्वीपः

जम्बुद्वीपस्य उपप्रदेशः

आग्नेयजम्बुद्वीपः (हिन्दी: दक्षिण पूर्व एशिया, आङ्ग्ल: Southeast Asia) जम्बुद्वीपस्य भौगोलिकदक्षिणपूर्वीयः उपप्रदेशः अस्ति, यत्र चीनदेशस्य दक्षिणदिशि, भारतीय उपमहाद्वीपस्य पूर्वदिशि, आस्ट्रेलियादेशस्य वायव्यदिशि च स्थिताः क्षेत्राणि सन्ति । दक्षिणपूर्वजम्बुद्वीपस्य उत्तरदिशि पूर्वजम्बुद्वीपः, पश्चिमे दक्षिणजम्बुद्वीपः बङ्गालखातं च, पूर्वे ओशिनिया प्रशान्तमहासागरः च, दक्षिणे आस्ट्रेलिया हिन्दुमहासागरः च । दक्षिणजम्बुद्वीपस्य ब्रिटानीय हिन्दुमहासारप्रदेशः, मालद्वीपस्य २६ प्रवालद्वीप-मध्ये द्वौ च विहाय आग्नेयजम्बुद्वीपः जम्बुद्वीपस्य अन्यः एकमात्रः उपप्रदेशः अस्ति यः दक्षिणगोलार्धस्य अन्तः अंशतः अस्ति । उपप्रदेशस्य बहुभागः अद्यापि उत्तरगोलार्धे अस्ति । पूर्वतिमोरः, इण्डोनेशियादेशस्य दक्षिणभागः च विषुववृत्तस्य दक्षिणभागे एव सन्ति ।

आग्नेयजम्बुद्वीपः
Southeast Asia (orthographic projection).svg
विस्तीर्णम्४५,४५,७९२ किमी (१७,५५,१४० वर्ग मील)
जनसङ्ख्या६५,५२,९८,०४४ (तृतीया)
जनसङ्ख्यासान्द्रता१३५.६ /किमी (३५१ /वर्ग मील)
राष्ट्रीयताआग्नेयजम्बुद्वीपीय
देशाः
अवलम्बिताः
भाषाः
समयवलयानि
अन्तर्जालस्य TLD.bn, .id, .kh, .la, .mm, .my, .ph, .sg, .th, .tl, .vn
बृहत्तमनगराः

सम्बद्धाः लेखाः

सम्पादयतु

सन्दर्भाः

सम्पादयतु
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:स्वागतम्विकिपीडियाविकिपीडिया:साहाय्यम्संस्कृतम्विकिपीडिया:विचारसभाआग्नेयजम्बुद्वीपःग्रेगोरी-कालगणनाविकिपीडिया:General disclaimerभारतीयकालमानःसंयुक्तराज्यानिस्विट्झर्ल्याण्ड्अरुणाचलप्रदेशराज्यम्परिसरविज्ञानम्जङ्गमदूरभाषयन्त्रम्यदा यदा हि धर्मस्य...भारतम्विशेषः:नूतनपरिवर्तनानिवार्त्तापत्रम्व्लाडिमिर लेनिनविकिपीडिया:दूतावासः/Embassyनेपोलियन बोनापार्टव्याकरणदार्शनिकग्रन्थाःकिर्गिजस्थानम्विकिपीडिया:निर्वाचितलेखःक्रिकेट्-क्रीडाहिन्दुमहासागरःमुष्टिकाताडनक्रीडाज्योतिषशास्त्रम्विकिपीडिया:सभायन्त्रशास्त्रम्विकिपीडिया:प्रयोगपृष्ठम्कालिदासःआयुर्विज्ञानम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या