१८४६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे बोस्टन् म्याचुषेट्स् - प्रदेशे दन्तवैद्यः विलियं थामस् ग्रीन् मार्टन् नामकः दन्तचिकित्सायाम् "ईथर्" इत्येतत् निश्चेतनौषधत्वेन बहिरङ्गरूपेण प्रथमवारं यशस्वितया उपयुक्तवान् ।
अस्मिन्नेव वर्षे जर्मनीदेशीयः जीवविज्ञानी ह्यूगो वान् मोल् नामकः जीवकोशेषु विद्यमानस्य जीवद्रव्यस्य "प्रोटोप्लासम्" इति नामकरणम् अकरोत् ।
डेन्मार्क्-देशस्य वैद्यः पीटर् पानुं नामकः "दडार"रोगस्य विषये "फेरो"द्वीपेषु संशोधनं कृत्वा "सः रोगः एकवारम् आगतः चेत् पुनः न आगच्छति, किन्तु सः परस्परम् एकस्मात् एकं प्रति प्रसारितः भवति" इति विवृणोत् ।

घटनाः सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

अज्ञात-तिथीनां घटनाः सम्पादयतु

जन्मानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

निधनानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=१८४६&oldid=411485" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्कालिदासःमान्‍टानाद्वितीयविश्वयुद्धम्संस्कृतम्विकिपीडिया:साहाय्यम्CW 24 समाचारसदस्यसम्भाषणम्:Rajoriyaखाड़ी समाचार 9रघुवंशम्भगवद्गीताबाणभट्टःविकिपीडियाविकिपीडिया:स्वागतम्पुराणम्विकिपीडिया:General disclaimerआत्माक्षमा रावहर्षचरितम्वर्गः:समाचारपत्रम्वाक्नैषधीयचरितम्वर्गः:अरबीभाषायां वृत्तपत्राणियोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वर्गः:CW 24 समाचाररजतम्एमएसएनबीसीभारतम्सम्भाषणम्:मुख्यपृष्ठम्त्रिविक्रमभट्टःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यावर्गः:श्रेणी:१९७३ मिस्रदेशेउपनिषद्विकिपीडिया:विचारसभामनुस्मृतिःवर्गः:माइक्रोसॉफ्टस्य सहायककम्पनय