महाराष्ट्रस्य पुणेपत्तनस्य समीपे भीमाशङ्करवनप्रदेशात् उद्भवति एषा नदी । महाराष्ट्रकर्णाटकयोः प्रवहति एषा नदी । कृष्णया मेलनात् पूर्वं ८६१ किलोमीटर् दूरं प्रवह्य्य रायचूरु-उपमण्डलस्य कुड्लु इति स्थाने कृष्णया सम्मिलति ।

Bhima River
River
CountryIndia
StatesMaharashtra, Karnataka, Andhra Pradesh
Tributaries
 - leftGhod, Sina, Kagini
 - rightBhama, Indrayani, Mula-Mutha, Nira
SourceBhimashankar
 - elevationफलकम्:Unit height
 - coordinates१९°४′१९″ उत्तरदिक् ७३°३२′९″ पूर्वदिक् / 19.07194°उत्तरदिक् 73.53583°पूर्वदिक् / १९.०७१९४; ७३.५३५८३
MouthKrishna River
 - elevationफलकम्:Unit height
 - coordinates१६°२४′३६″ उत्तरदिक् ७७°१७′६″ पूर्वदिक् / 16.41000°उत्तरदिक् 77.28500°पूर्वदिक् / १६.४१०००; ७७.२८५००
Length८६१ km (५३५ mi)
Basin७०,६१४ km2 (२७,२६४ sq mi)
उत्तरार्धे दृश्यमानं भीमानदीपात्रम्.

उगमः सङ्गमः च सम्पादयतु

भीमानदी महाराष्ट्रस्य पुणेसमीपे भीमाशङ्कर-अरण्यप्रदेशे जायते । कर्णाटकराज्ये रायचुरुमण्डलस्य कडलूरुसमीपे आन्ध्रप्रदेशस्य सीमायाः समीपे भीमानदी कृष्णानद्या मिलति । कर्णाटके अस्य विस्तारः ३०० कि.मी यावत् ।

उपनद्यः सम्पादयतु

कर्णाटके अमरजा, मुल्लामरी, गण्डोरि, कागिना एवं बेण्णेतोरा एते भीमानद्याः उपनद्यः ।

जलबन्धः सम्पादयतु

गुल्बर्गामण्डले सोन्नग्रामस्य समीपे जलबन्धनिर्माणस्य योजना अस्ति । भीमानद्याः उपनद्योः तत्र तत्र जलबन्धाः निर्मिताः सन्ति ।

भीमातीरस्य प्रसिध्दानि यात्रास्थलानि सम्पादयतु

भीमानद्याः तीरस्थं पण्ढरपुरस्य विठलदेवस्थानम्

भीमानद्याः उगमस्थाने (भीमाशङ्करः) द्वादशज्योतिर्लिङ्गेषु अन्यतमः भीमशङ्करः भीमाशङ्करे अस्ति । अष्टविनायकेषु अन्यतमः विनायकदेवालयः सिध्दटेके अस्ति । सुप्रसिध्दस्य पण्ढरपुरस्य विठलदेवालयः सोलापुरमण्डले अस्ति । प्रसिद्धं दत्तपीठं गाणगापुरं भीमनद्याः उपनद्याः अमरजायाः तीरे वर्तते । प्रसिद्धशक्तिपीठेषु अन्यतमं शक्तिपीठं चन्द्रलापरमेश्वरीदेवस्थानं सन्नतिग्रामे अस्ति ।

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=भीमा&oldid=367310" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्अरुणाचलप्रदेशराज्यम्द्वितीयविश्वयुद्धम्क्षमा रावविकिपीडिया:साहाय्यम्संस्कृतम्विकिपीडियासदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:स्वागतम्विकिपीडिया:General disclaimerकालिदासःयदा यदा हि धर्मस्य...प्रकल्पः:विषयेशिवराज सिंह चौहानभारतम्समासःभारतीयकालमानःजलमालिन्यम्समन्वितसार्वत्रिकसमयःहन्शिन् टाइगर्ससंयुक्तराज्यानिभगवद्गीताविकिपीडिया:विचारसभामानवरहितविमानम्वाल्मीकिःग्रेगोरी-कालगणनासरदार वल्लभभाई पटेलवामनःवालीबाल्-क्रीडाभूगोलीयनिर्देशाङ्कप्रणालीस्वच्छभारताभियानम्संस्कृतविकिपीडियाभासः८००संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिमुखपृष्ठ