गाणगापुरम्

गाणगापुरं (Ganagapura) कर्णाटकराज्यस्य उत्तरभागे गुल्बर्गामण्डले विद्यमानं पवित्रं यात्रास्थलम् । अत्र दत्तात्रेयस्य मन्दिरम् अस्ति । दत्तात्रेयः अत्रत्यायाः भीमानद्याः तीरे आत्मसाक्षात्कारं प्राप्तवान् इति कथा श्रूयते । त्रिमूर्तिरूपस्य दत्तात्रेयस्य पादुकापूजा उत्सवादयः अस्मिन् क्षेत्रे प्रसिद्धाः सन्ति । अस्य गणगभवनं गन्धर्वभवनं चेति नामानि श्रीगुरुचरित्रग्रन्थे सन्ति । भीमा-अमरजानद्योः सङ्गमस्थानम् एतत् ।

गाणगापुरम्
ग्रामः
राष्ट्रम् भारतम्
ऱाज्यम्कर्णाटकराज्यम्
मण्डलम्गुल्बर्गामण्डलम्
Government
 • BodyTown Panchayat
Population
७,०००
भाषाः
 • अधिकृतकन्नडभाषा
Time zoneUTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
585212
दूरवणीकूटसंख्या08470
Vehicle registrationKA32
समीपस्तम् नगरम्अफ़्ज़ल्पुरम्
लोक् सभा क्षेत्रम्गिल्बर्गा
विधान् सभा क्षेत्रम्अफ़्ज़ल्पुरम्
Civic agencyTown Panchayat
Websitewww.facebook.com/dattganagapur
श्री दत्तात्रेयस्वामी

दत्तात्रेयस्य अवताररूपः इति प्रसिद्धः श्रीनरसिंहभारतीस्वामी अत्र बहूनि वर्षाणि अजीवत् । अन्ते अत्रैव दिवङ्गतः । फेब्रवरीमासे अत्र यात्रामहोत्सवः भवति । दत्तजयन्तीविशेषोत्सवः ।

मार्गः सम्पादयतु

गाणगापुररेलनिस्थानतः १६ कि.मी
गुलबर्गा-चवडापुरतः ३८ कि.मी

बाह्यानुबन्धाः सम्पादयतु

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=गाणगापुरम्&oldid=481523" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्