अजन्तागुहाः

अजन्तागुहाः
विश्वपरम्परास्थानानि

The Ajanta Caves
राष्ट्रम्भारतम्भारतम्
प्रकारःसांस्कृतिकम्
मानदण्डःi, ii, iii, vi
अनुबन्धाः२४२
क्षेत्रम्एषियापेसिफिक्
निर्देशाङ्कः२०°३३′०९″उत्तरदिक् ७५°४२′०२″पूर्वदिक् / 20.552377°उत्तरदिक् 75.700436°पूर्वदिक् / २०.५५२३७७; ७५.७००४३६
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाःसा.श.१९८३  (सप्तमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

इतिहासः

सम्पादयतु

जगत्प्रसिद्धाः अजन्तागुहाः महाराष्ट्रस्य औरङ्गाबाद्नगरतः १०० कि.मी. परिमिते द्वरे सन्ति । गुहा शब्दस्य श्रवणमात्रेण आश्चर्यभावः कुतूहलं च उद्भवेत् विशेषतः बालेषु । अजन्तागुहानां दर्शनेन सः भावः न उद्भवेत् । यतः क्रि.पू.२०० वर्षे निर्मिताः एताः गुहाः बौद्धभिक्षुणां निवासस्थानानि आसन् । ते साधनेतरावधौ चित्रशिल्पकलाभिः गुहानाम् अन्तर्भागाणाम् अलङ्करणे रताः भवन्ति स्म । सहजतया एव कलाकृतयः बुद्धस्य पूर्वजीवनसम्बद्धाः पूर्वजन्मसम्बद्धाः च भवन्ति स्म । सर्वासु अपि कलाकृतिषु धार्मिकच्छाया परिद्दश्यते स्म् । भिक्षुभिः उपयुक्तानां वर्णादीनाम् उत्कृष्टताया: कारणतः शताधिकानां वर्षाणाम् अनन्तरम् अपि तत्रत्याः कलाकृतयः नावीन्ययुक्ताः इत्येव भान्ति । वर्णाः नशयमानाः सन्ति इति यदा लक्षितं तदा प्राचीनकलाकृतयः रक्षणीयाः एव इति महान् प्रयासः आचरितः । ब्रिटीश-आखेटकैः एताः गुहाः १८१९ तमे वर्षे अभिज्ञाताः । ईस्ट्-इण्डियाकम्पनीजनैः एतासां कलाकृतीनां प्रतिकृतिप्राप्तये प्रयासः कृते । अत्र ३० गुहाः सन्ति । तासु ५ गुहाः ‘चैत्यगृहणि’ इति निर्दिश्यन्ते । अवशिष्टाः ‘विहाराः’ ‘आश्रमाः’ इति वा निर्दिश्यन्ते । घनशिलाभ्यः एताः गुहाः उत्खाताः स्युः इति भाव्यते । प्रवेशद्वाराणि तु उत्कृष्टाभिः कलाकृतिभः विशेषतः अलङ्कृतानि द्दश्यन्ते । ‘एताः अजन्तागुहाः बौद्धमतीयायाः कलायाः अत्युत्कृष्टाश्रयभूताः’ इति वर्णयन्त्या युनेस्कोसंस्थया १९८३ तमे वर्षे एतासां गुहानां विवरणं जागतिकानां पारम्परिकाणां स्थलानाम् आवल्यां योजितम् अस्ति ।

गुहादेवालयाः

सम्पादयतु

एल्लोरा, अजन्ता इत्यादिषु गुहादेवालयेषु स्थितानि भितिचित्राणि भवतां मनः आकृष्टवन्ति स्युः एव । कठिनासु अपि शीलासु एताः गुहाः कथं निर्मिताः स्युः इति आश्चर्यं स्यात् खलु भवताम् ।भवन्तः कदाचित् वा विहाराय समुद्रतीरं गतवन्तः स्युः एव खलु ? जलक्रीडायाः अनन्तरं सिकताभिः नीडादिकं रचितवन्तः स्युः अपि । तदवसरे भवद्भिः आदौ सिकताराशिः निर्मितः स्यात् । ततः प्रकोष्ठादयः निर्मिताः स्युः सिकतानाम् अपनयनेन । एवमेव निर्मियन्ते शिलागुहाः अपि । शीलागुहासु मन्दिरस्य निर्माणम् अपि एतेनैव क्रमेण भवत् । इष्टिकायाः उपरि इष्टिकानां स्थापनं तत्र न भवति । भारते शिलाकर्तनपुरस्सरं गुहादीनां निर्माणस्य आरम्भः अभवत् २००० वर्षेभ्यः पूर्वम् ।आदौ पर्वतस्थायाः शिलायाः उपरि निर्मीयमाणायाः रचनायाः बाह्यं रुपं रेखया चित्र्यते । ततः अनपेक्षितान् भागान् अपनीय रचनानिर्माणं क्रियते । आदौ ऊर्ध्वभागस्य (छ्देः) निर्माणं भवति, ततः अवशिष्टाः भागाः निर्मीयन्ते । केरलमुम्बयीप्रभृतिषु स्थलेषु द्दश्यमानाः गुहाः १९०० वर्षेभ्यः पूर्वं रचिताः । परस्पराभिमुखतया रचिताः अत्रत्याः स्तम्भाः चित्ताकर्षकाः सन्ति ।अनपेक्षितान् शिलाभागान् ये अपनयन्ति ते प्रायः भवन्ति वृत्तिनिपुणाः । एवं हि विश्वस्यते यत् एल्लोरास्थं कैलासमन्दिरं निर्मितवान् शिल्पी प्रायः स्वयमपि न जानति स्म यत् मया निर्मितं मन्दिरम् एवम् अपूर्वं भवेत् इति ।

अजन्ता– उन्नतकलास्थानम्

सम्पादयतु

विश्वविख्यातं कलाकेन्द्रं बौद्धानां श्रेष्ठं स्थानम् अजन्तागुहासु अस्ति । बहुवर्षाणि यावत् अज्ञातमेव एवासीत् । क्रिस्ताब्दे १८१९ तमे वर्षे आङ्गलाधिकारिणः मृगयां कर्तुम् एतत्प्रदेशम् आगतवन्तः । तदा अज्ञातम् एतत्स्थलं कुतूहलकारि सञ्जातम् । अपूर्वम् एतत्स्थानं ते अधिकारिणः सम्यक् दृष्ट्वा सर्वेषा दर्शनाय व्यवस्थां कृतवन्तः ।महाराष्ट्रराज्ये औरङ्गाबाद्नगरसमीपे जलगां प्रदेशस्य निकटे पर्वतप्रदेशे वने एतदपूर्वं स्थानम् अस्ति देवनिर्मिते प्रकृतिमन्दिरे मानवनिर्मितं कल्पस्थानं सौन्दर्यावासस्थानमस्ति ।पूर्वं बौद्धसंन्यासिनः अत्र गुहासु मोक्षसाधनाय कार्याणि कुर्वन्तः अत्र एव निवासं कृतवन्तः । क्रमशः एकैका गुहा निर्मिता अभवत् । अत्र स्तम्भेषु द्वारेषु भित्तिषु च अपूर्वा शिल्पकलाकृतिः मनोहारिणी अस्ति । प्रायशः क्रिस्ताब्दे द्वितीये शतके तथा अष्टमे शतके निर्मितम् अद्भुतकलादर्शकस्थानम् एतदस्ति । बौद्धगुहाः अतिप्राचीनाः वर्णचित्रयुक्ताः सन्ति । आहत्य २९ गुहाः अत्र सन्ति ।षट्सु गुहासु आकर्षकाणि चित्राणि रचितानि सन्ति । बौद्धपुराणविषयाः वर्णचित्रेषु दर्शिताः सन्ति । बुद्धस्य जीवनविशेषाः पूर्वजन्मकथाः (जातककथाः ) विविधरीत्या चित्रिताः सन्ति ।प्रथमा गुहा प्राचीना विशिष्टा च अस्ति । अत्र सिद्धार्थस्य गृहत्यागसमयस्य चित्रणमस्ति । सिद्धार्थः पद्मपाणिः किरीटधारी च अस्ति । द्वारे एव यक्षदम्पती काशिराजनागराजस्य च चित्राणि सन्ति ।प्रत्येका गुहापि भारतीयसंस्कृतेः प्रतीकास्ति । सर्वत्र प्रकृतिपूजां पश्यामः । सप्तमी गुहा बुद्धविहारः अस्ति ।१९ तम्यां गुहायां बुद्धस्य आकर्षकयुक्ताः बृहन्मूर्तयः सन्ति । गुहासुन्दरीणां केशालङ्कारः वस्त्राभरणानि मनमोहकानि सन्ति । गुहासु चित्रविषयाः जातककथाधारिताः सन्ति ।अजन्तागुहासु बुद्धस्य पूजास्थाने प्रकृतिः, शिल्पकला, चित्रकला च दर्शनीयाः सन्ति । चित्रेषु जीवप्रपञ्चस्य दर्शनं भवति । वृक्षाः तरवः विकसत्कुसुमानि, विविधाः पक्षिणः, सुन्दरमृगाः, गम्भीराः गजाः, सुन्दराः अलङ्कृतमण्डपाः, गृहाणि, महाद्वाराणि, राजगृहाणि, एतेषु क्रीडन्तः ध्यानस्थाः जीवविशेषाः, एतेषां मध्ये ध्यानस्यः बुध्ददेवः दृश्यते । उत्तरभित्यां स्थितं बोधिसत्वपद्यपाणेः चित्रं विश्वे एव अतिसुन्दरचित्रमिति विख्यातमस्ति ।अन्यचित्रे इम्मडिपुलकेशिः पार्सिराजदूताय राजसभाङ्गणे दर्शनं यच्छन् अस्ति । एषा चित्रशाला, चित्रकलोपासनाकेन्द्रं सौन्दर्योपासकानाम् अपूर्वं स्थानं पवित्रस्थलं चासीत् ।

वाहनमार्गः

सम्पादयतु

औरङ्गाबादतः १०६ कि.मी । जलगांतः ६० कि.मी । फर्दापुर समीपेऽस्ति ।अत्र सोमवासरे राष्ट्रीयविरामदिनेषु च प्रवेशावकाशः नास्ति । मार्गर्दर्शकाः सन्ति । गुहासु प्रकाशः विपुलः नास्ति । अतः करदीपः (Torch) आवश्यकः ।


बाह्यानुबन्धाः

सम्पादयतु



"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=अजन्तागुहाः&oldid=479855" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:स्वागतम्विकिपीडियाविकिपीडिया:साहाय्यम्संस्कृतम्विकिपीडिया:विचारसभाआग्नेयजम्बुद्वीपःग्रेगोरी-कालगणनाविकिपीडिया:General disclaimerभारतीयकालमानःसंयुक्तराज्यानिस्विट्झर्ल्याण्ड्अरुणाचलप्रदेशराज्यम्परिसरविज्ञानम्जङ्गमदूरभाषयन्त्रम्यदा यदा हि धर्मस्य...भारतम्विशेषः:नूतनपरिवर्तनानिवार्त्तापत्रम्व्लाडिमिर लेनिनविकिपीडिया:दूतावासः/Embassyनेपोलियन बोनापार्टव्याकरणदार्शनिकग्रन्थाःकिर्गिजस्थानम्विकिपीडिया:निर्वाचितलेखःक्रिकेट्-क्रीडाहिन्दुमहासागरःमुष्टिकाताडनक्रीडाज्योतिषशास्त्रम्विकिपीडिया:सभायन्त्रशास्त्रम्विकिपीडिया:प्रयोगपृष्ठम्कालिदासःआयुर्विज्ञानम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या