मुख्यपृष्ठम्

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
ब्राह्मणम् मेदिनीकोशानुसारं वेदभागसूचकोऽयं ब्राह्मणशब्दः नपुंसकलिंगे प्रयुज्यते। यथोक्तं –“ ब्राह्मणं ब्रह्मसंघाते वेदभागे नपुंसकम्” इति। भट्टभास्करमतानुसारं- “ ब्राह्मणं नाम कर्मणस्तन्मन्त्राणां च व्याख्यानग्रन्थः” इति। वाचस्पतिमिश्रः लिखति-

नैरुक्त्यं यस्य मन्त्रस्य विनियोगः प्रयोजनम्।

प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते ॥यज्ञकर्मकाण्डस्य विस्तृतव्याख्या येन क्रियते सः ब्राह्मणग्रन्थ इत्युच्यते। ब्राह्मणग्रन्थः यज्ञानां, वैज्ञानिकाध्यात्मिकाधिभौतिकमीमांसानां प्रतिपादकः विश्वकोश इति वलदेवोपाध्यायेनोक्तम्। सायणमतानुसारं यः परम्परानुसारं मन्त्रः न भवति स ब्राह्मणः। शतपथब्राह्मणानुसारं – ब्रह्म वै मन्त्रः। (अधिकवाचनाय »)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
षोडश संस्काराः -



आधुनिकलेखः
आधुनिकाः लेखाः
वाताटमयं गगनम्

अन्ताराष्ट्रियवाताटोत्सवः मकरसङ्क्रमणदिने गुजरातराज्ये आचर्यमाणः विशिष्टः, सुप्रसिद्धश्च उत्सवः अस्ति । यस्मिन् दिने भगवान् सूर्यः मकरराशिं प्रविशति, तस्मिन् दिने भारते मकरसङ्क्रान्त्युत्सवः आचर्यते । सूर्यस्य मकरराशौ प्रवेशः मकरसङ्क्रमणम् इत्युच्यते । अतः मकरसङ्क्रान्तिः इति नाम । । (अधिकवाचनाय »)




वर्तमानघटनाः
अद्यतनं सुभाषितम्

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्।
तथा पुराकृतं कर्म कर्तारमनुगच्छति ॥

सु.भा. - दैवाख्यानम् (९५/१२)

सहस्राधिकाः धेनवः सन्ति चेत् अपि वत्सः तासु धेनुषु स्वमातुः एव समीपं गत्वा तामेव अनुसरति। तथा एव अस्माभिः पूर्वजन्मनि कृतानि कर्माणि अस्मान् अनुसरन्ति एव।


सहपरियोजनाः

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=मुख्यपृष्ठम्&oldid=453806" इत्यस्माद् प्रतिप्राप्तम्
भाषा
🔥 Top keywords: मुख्यपृष्ठम्जया किशोरीद्वितीयविश्वयुद्धम्संस्कृतम्विकिपीडिया:साहाय्यम्विशेषः:नूतनपरिवर्तनानिविशेषः:अन्वेषणम्अरुणाचलप्रदेशराज्यम्विकिपीडिया:विचारसभाविकिपीडिया:स्वागतम्संस्कृतविकिपीडियाकालिदासःयदा यदा हि धर्मस्य...सदस्यसम्भाषणम्:Rajoriyaविकिपीडियानेदर्लेण्ड्देशःविकिपीडिया:General disclaimerविकिपीडिया:सभाविकिपीडिया:दूतावासः/Embassyसञ्चिका:Cassia fistula at Shree Ayurved College, Nagpur - panoramio.jpgअभिज्ञानशाकुन्तलम्इण्डोनेशियासंयुक्तराज्यानिविकिपीडिया:प्रयोगपृष्ठम्वैदिकसाहित्यम्भारतेश्वरः पृथ्वीराजःसङ्गणकविज्ञानम्नेपोलियन बोनापार्टअण्डमाननिकोबारद्वीपसमूहःविकिमीडियाभारतम्स्वच्छभारताभियानम्जीवविज्ञानिनःभारतीयकालमानःआयुर्विज्ञानम्प्रातिवाधि भयङ्करम् अन्नङ्गराचार्य:महाभारतम्ग्रेगोरी-कालगणनावेदः