सूरा अल-फतिहा

कुरान शास्त्रस्य प्रथम अध्याय

सूरा अल-फतिहा (अरबी: سورة ٱلْفَاتِحَة‎, al-Fātiḥah, "The Opening" or "The Opener") कुरआन शास्त्रस्य प्रथमोऽध्यायः अस्ति।[१][२]

पञ्चदशः शतकस्य पुरातनः लेखे सूरा अल-फतिहा


ٱلۡفَاتِحَةِ

अनुवाद सम्पादयतु

१. अनन्तकरुणामयस्य अपारदयाप्रदस्य अल्लाहस्य नामनि

२. प्रशंसं सर्वे लोकानां प्रतिपालकम् अल्लाहाय।

३. अनन्तकरुणामयम् अपारदयाप्रदम्।

४. न्यायस्य क्षणस्य सम्राजम्।

५. त्वाम् एव यजामः अपि च वयम् एव तवाश्रयं गृह्नीमः।

६. यच्छ अस्मान् ऋजुः मार्गम्।

७. तेषां मार्गे ये तव अनुग्रहम् अलभन्, न तेषां मार्गे ये अभवन् तव क्रोधस्य वलिः न च एव मार्गभ्रष्टः,

अमीन।[३]

पश्यन्तु च सम्पादयतु

सन्धर्भानि सम्पादयतु

  1. https://themuslimvibe.com/faith-islam/spirituality/introduction-an-analysis-of-surah-al-fatiha
  2. https://thethinkingmuslim.com/2018/03/07/surah-al-fatihah-a-brief-explanation/
  3. https://www.islamicfinder.org/quran/surah-al-baqara/4/
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=सूरा_अल-फतिहा&oldid=483426" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्कालिदासःविशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्आश्रमव्यवस्थाविकिपीडिया:General disclaimerमिकी माउसविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविशेषः:नूतनपरिवर्तनानिविकिपीडियास्टीफन् हाकिङ्ग्विकिपीडिया:विचारसभासंन्यासाश्रमःब्रह्मचर्याश्रमःविकिपीडिया:स्वागतम्साहित्यकारःवर्गः:Stubsविकिपीडिया:सभाब्राह्मणम्रामायणम्वर्णाश्रमव्यवस्थापतञ्जलिःसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?अशोच्यानन्वशोचस्त्वं...विकिपीडिया:दूतावासः/Embassyऋग्वेदःसंस्कृतवर्णमालाप्रकल्पः:विषयेविशेषः:मम सम्भाषणम्भारतम्फलकम्:Db-g12इस्लाम्-मतम्रजतम्क्षमा रावभगवद्गीतामहाभारतम्