सूरा अल-नास

 

सूरा अल नास कुरआन शास्त्रस्य चतुर्दशोऽधिक शततमोऽध्यायः अस्ति। अस्य मदीना नगरे अवतीर्णः अघटत्।

سورۃ ٱلنَّاس

पाठोच्चारणम् सम्पादयतु

 بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيم

विसमिल्लाहिर राहमानिर राहीम।

 قُلْ أَعُوذُ بِرَبِّ ٱلنَّاسِ1क़ुल अऊजु विराव्विन नास।

 مَلِكِ اِ۬لنَّاسِ2 मालिकीन् नास।

 إِلَٰهِ اِ۬لنَّاسِ3इलाहिन् नास।

 مِن شَرِّ اِ۬لۡوَسۡوَاسِ اِ۬لۡخَنَّاسِ4 मिन शार्रिल ओयस ओयासिल खन्नास।

 اِ۬لَّذِے يُوَسۡوِسُ فِے صُدُورِ اِ۬لنَّاس5 अल्लाज़ी य्युओयासू य्यिसु फी सुदुरिन नास।

 مِنَ اَ۬لۡجِنَّةِ وَالنَّاسِ6 मिनाल जिन्नाति ओया अन नास।

 

अर्थः सम्पादयतु

1भाषस्व, अहम् आश्रये मनुष्यानां प्रतिपालकम्,

2"मनुष्यानां सम्राजम्,

3"मनुष्यानां इलाहम्*,

4"प्रतिघातकस्य कुमन्त्रकस्य अनिष्टात्,

5"यः कुमन्त्रयते मनुष्यानां मस्तिष्केषु,,

6"दानवेभ्यः मनुष्येभ्यः च।"

इलाह शव्दस्य अर्थः, ईश्वरः देवः वा भवति[१][२]

पश्यन्तु च सम्पादयतु

सन्धर्भानि सम्पादयतु

 

  1. https://www.islamicfinder.org/quran/surah-an-naas/1/?translation=hindi-muhammad-farooq-khan-and-muhammad-ahmed
  2. https://hidayahnetwork.com/surah-asr/
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=सूरा_अल-नास&oldid=483425" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्विकिपीडिया:विचारसभा३ सितम्बरसंस्कृतम्क्षमा रावजैकलिन फर्नांडीससदस्यसम्भाषणम्:Rajoriyaभारतम्विशेषः:नूतनपरिवर्तनानिसंयुक्तराज्यानिप्रकल्पः:विषयेमहात्मा गान्धीअन्तर्जालम्विष्णुशर्माविकिपीडिया:निर्वाचितलेखःविकिपीडिया:स्वागतम्वॉशिंगटन, डी॰ सी॰अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यामातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिःविकिपीडिया:प्रयोगपृष्ठम्रघुवंशम्साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?वाल्मीकिःचम्पूकाव्यम्ए पि जे अब्दुल् कलाम्प्रतिभा पाटिलसंयुक्तराष्ट्रसङ्घःसंयुक्ताधिराज्यम्महाभारतम्जनसङ्ख्यासान्द्रतासंस्कृतकवयःलातिनीभाषा