त्वमेव माता च पिता त्वमेव इति


एषः तु सनातनधर्मे हिन्दुधर्मे वा प्रसिद्धश्लोकेषु अन्यतमः अस्ति। एतस्य उल्लेखः पाण्डवगीतायां द्वादशश्लोकरूपेणास्ति।

पाठः सम्पादयतु

अस्य श्लोकस्य पाठः एवम् अस्ति -
त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव,
त्वमेव सर्वं मम देव देव॥

छन्दः सम्पादयतु

अस्मिन् श्लोके [[उपेन्द्रवज्] छन्दः प्रयुक्तः।

सांस्कृतिकप्रभावः सम्पादयतु

हिन्दूनां पूजाविधिषु प्रायः एतस्य श्लोकस्य पाठः क्रियते।
एतं श्लोकम् आधृत्य बहूनि अन्यानि गीतानि प्रसिद्धानि। यथा हिन्द्याम् -
"तुम्हीं हो माता पिता तुम्हीं हो।
तुम्हीं हो बन्धु सखा तुम्हीं हो।"

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्कालिदासःविशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्आश्रमव्यवस्थाविकिपीडिया:General disclaimerमिकी माउसविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविशेषः:नूतनपरिवर्तनानिविकिपीडियास्टीफन् हाकिङ्ग्विकिपीडिया:विचारसभासंन्यासाश्रमःब्रह्मचर्याश्रमःविकिपीडिया:स्वागतम्साहित्यकारःवर्गः:Stubsविकिपीडिया:सभाब्राह्मणम्रामायणम्वर्णाश्रमव्यवस्थापतञ्जलिःसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?अशोच्यानन्वशोचस्त्वं...विकिपीडिया:दूतावासः/Embassyऋग्वेदःसंस्कृतवर्णमालाप्रकल्पः:विषयेविशेषः:मम सम्भाषणम्भारतम्फलकम्:Db-g12इस्लाम्-मतम्रजतम्क्षमा रावभगवद्गीतामहाभारतम्