सी इ आर् एन्

(सी.इ.आर्.एन् इत्यस्मात् पुनर्निर्दिष्टम्)


अणुभौतशास्त्रस्य संशोधनार्थ विश्वस्य अतिबृहत् सुरङ्गप्रयोगालयः जिनीवानगरे स्थापितः सि.इ,आर् एन् । विश्वविज्ञानिभिः सद्यः एव बिग् ब्याङ्ग् सिद्धान्तस्य यः प्रयोगः कृतः सः अत्र एव । तस्य फलितांसः अपि २०१२ तमवर्षस्य जुलै चतुर्थदिनाङ्के घोषितः। तत्र हिग्स् बोसोन् नानकस्य देवकणस्य अस्तित्वं तैः अभिलक्ष्य अधिकृता घोषणा अपि प्रकटिता ।

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=सी_इ_आर्_एन्&oldid=368310" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्कालिदासःविशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्आश्रमव्यवस्थाविकिपीडिया:General disclaimerमिकी माउसविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविशेषः:नूतनपरिवर्तनानिविकिपीडियास्टीफन् हाकिङ्ग्विकिपीडिया:विचारसभासंन्यासाश्रमःब्रह्मचर्याश्रमःविकिपीडिया:स्वागतम्साहित्यकारःवर्गः:Stubsविकिपीडिया:सभाब्राह्मणम्रामायणम्वर्णाश्रमव्यवस्थापतञ्जलिःसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?अशोच्यानन्वशोचस्त्वं...विकिपीडिया:दूतावासः/Embassyऋग्वेदःसंस्कृतवर्णमालाप्रकल्पः:विषयेविशेषः:मम सम्भाषणम्भारतम्फलकम्:Db-g12इस्लाम्-मतम्रजतम्क्षमा रावभगवद्गीतामहाभारतम्