शंकरदेव

असमिया भाषास्य एकः अतिप्रसिद्धः कविः, नाटककारः, गायकः, नर्तकः, सामाजिक संयोजक, समाज सुधारक

श्रीमंत शंकरदेव (असमिया :শ্ৰীমন্ত শংকৰদেৱ) असमिया भाषास्य एकः अतिप्रसिद्धः कविः, नाटककारः, गायकः, नर्तकः, सामाजिक संयोजक, तथा हिन्दू समाज सुधारक आसीत्। सः नववैष्णवस्य (एकशरणधर्मस्य) प्रचारं कृत्वा असमिया समाजः सङ्गृह्य च सुदृढं कृतवान् ।

श्रीमन्त शंकरदेव
शंकरदेव
शीमन्त शंकरदेव का काल्पनिक चित्र (विष्णु प्रसाद राभा द्वारा चित्रित[१]
जन्मतिथिः26 सितम्बर 1449,
जन्मस्थानम्बरदौवा, नगाँव, असम, भारत
मृत्युतिथिः24 August 1568, Tuesday
मृत्युस्थानम्भेलदोंगा, कूच बिहार, पश्चिम बंगाल
तत्त्वचिन्तनम्एकशरण
सम्मानाः"महापुरुष"

साहित्य सृष्टिः

सम्पादयतु

शङ्करदेवविरचितं प्रथमं काव्यं यथा-

करतल कमल कमल दल नयन।
भबदब दहन गहन बन शयन॥
नपर नपर पर सतरत गमय।
सभय मभय भय ममहर सततय॥
खरतर बरशर हत दश बदन।
खगचर नगधर फनधर शयन॥
जगदघ मपहर भवभय तरण।
परपद लय कर कमलज नयन॥
  • हरिश्चन्द्र उपाख्यान
  • अजामिल उपाख्यान
  • रुक्मिणी हरण काव्य
  • बलिछलन
  • अमृत मन्थन
  • गजेन्द्र उपाख्यान
  • कुरुक्षेत्र
  • गोपी-उद्धव संवाद
  • कृष्ण प्रयाण - पाण्डव निर्वारण

भक्तितत्त्व प्रकाशक ग्रन्थ

सम्पादयतु
  • भक्ति प्रदीप
  • भक्ति रत्नाकर (संस्कृत)
  • निमि-नव-सिद्ध संवाद
  • अनादि पातन

अनुवादमूलक ग्रन्थ

सम्पादयतु
  • भागवत प्रथम, द्वितीय
  • दशम स्कन्धर आदिछोवा
  • द्बादश स्कन्ध
  • रामायणर उत्तरकाण्ड
  • पत्नी प्रसाद
  • कालिय दमन
  • केलि गोपाल
  • रुक्मिणी हरण
  • पारिजात हरण
  • राम विजय
  • बरगीत[२]
  • भटिमा (देवभटिमा, नाटभटिमा, राजभटिमा)
  • टोटय
  • चपय

नाम-प्रसंग ग्रन्थ

सम्पादयतु
  • कीर्तन घोषा
  • गुणमाला
  • हरिश्चन्द्र उपाख्यान
  • भक्ति प्रदीप
  • अनादि पतन
  • अजामिल उपाख्यान
  • अमृत मन्थन
  • बलि छलन
  • आदि दशम
  • कुरुक्षेत्र
  • निमि-नव-सिद्ध संवाद
  • उत्तरकाण्ड रामायण (अनुवाद)
  • पत्नीप्रसाद, कालिय दमन यात्रा, केलि गोपाल, रुक्मिणी हरण, पारिजात हरण, राम विजय आदि नाटक
  • भक्तिरत्नाकर (संस्कृत)

बाह्यसम्पर्कतन्तुः

सम्पादयतु
  1. This portrait, created by Bishnu Rabha in the 20th-century, is generally accepted as the "official" portrait of Sankardev, whose likeness in pictorial form is not available from any extant form A Staff Reporter (14 October 2003). "Portrait of a poet as an artist". The Telegraph. Archived from the original on 19 मई 2014. आह्रियत 8 May 2013.  Unknown parameter |url-status= ignored (help)
  2. बिपुलज्योति डट इन
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=शंकरदेव&oldid=483636" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्सुमन पोखरेलविकिपीडिया:साहाय्यम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:स्वागतम्विकिपीडियाकालिदासःसंस्कृतम्स्वच्छभारताभियानम्विकिपीडिया:General disclaimerअरुणाचलप्रदेशराज्यम्अभिज्ञानशाकुन्तलम्पाणिनिःसंस्कृतवाङ्मयम्सदस्यसम्भाषणम्:Rajoriyaअष्टाध्यायीभारतीयदर्शनशास्त्रम्विशेषः:नूतनपरिवर्तनानिभारतम्विकिपीडिया:विचारसभाआर्यभटः१७०३त्रिभुवनदास गज्जरसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?बोरानसंयुक्तराज्यानिपण्डिता रमाबाईविकिपीडिया:दूतावासः/Embassyभगत सिंहजलमालिन्यम्पोटैशियममनमोहनः आचार्यःविकिपीडिया:प्रयोगपृष्ठम्विराट् कोहलीचंद्रयान-3संस्कृतविकिपीडियाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्या