वर्तुलकम्

एतत् वर्तुलकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् वर्तुलकम् अपि सस्यजन्यः आहारपदार्थः । एतत् वर्तुलकम् आङ्ग्लभाषायां Favabean इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Vicia faba इति । एतत् वर्तुलकं भारते सर्वत्र उपयुज्यते । अनेन वर्तुलकेन क्वथितं, व्यञ्जनं चापि निर्मीयते । एतत् वर्तुलकं चित्रान्न-पृथुक-उपमादिषु अपि योज्यते ।

वर्तुलकसस्यं, पुष्पं, फलं चापि
वर्तुलकस्य अन्तः दृश्यमानानि बीजानि
शुष्काणि वर्तुलकानि
वर्तुलकबीजानि

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=वर्तुलकम्&oldid=345546" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्सुमन पोखरेलविकिपीडिया:साहाय्यम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:स्वागतम्विकिपीडियाकालिदासःसंस्कृतम्स्वच्छभारताभियानम्विकिपीडिया:General disclaimerअरुणाचलप्रदेशराज्यम्अभिज्ञानशाकुन्तलम्पाणिनिःसंस्कृतवाङ्मयम्सदस्यसम्भाषणम्:Rajoriyaअष्टाध्यायीभारतीयदर्शनशास्त्रम्विशेषः:नूतनपरिवर्तनानिभारतम्विकिपीडिया:विचारसभाआर्यभटः१७०३त्रिभुवनदास गज्जरसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?बोरानसंयुक्तराज्यानिपण्डिता रमाबाईविकिपीडिया:दूतावासः/Embassyभगत सिंहजलमालिन्यम्पोटैशियममनमोहनः आचार्यःविकिपीडिया:प्रयोगपृष्ठम्विराट् कोहलीचंद्रयान-3संस्कृतविकिपीडियाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्या