लिङ्गनमक्किजलबन्धः


लिङ्गनमक्किजलबन्धः कर्णाटकराज्यस्य शिवमोग्गमण्डलस्य सागरोपमण्डले अस्ति । अयं जलबन्धः शारावतीनदीम् अवरुध्यः क्रि.श. १९६४तमे वर्षे निर्मितः । विद्युदुत्पादनार्थं कृष्यर्थं च अस्य जलस्योपयोगः सम्भवन् अस्ति ।


🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्अरुणाचलप्रदेशराज्यम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्अनन्तविजयं राजा...विकिपीडिया:साहाय्यम्विकिपीडिया:स्वागतम्विकिपीडिया:General disclaimerविकिपीडियासदस्यसम्भाषणम्:Rajoriyaकालिदासःसंस्कृतम्अन्ये च बहवः शूरा...विशेषः:मम सम्भाषणम्विशेषः:नूतनपरिवर्तनानिभारतम्विकिपीडिया:विचारसभासंयुक्तराज्यानि2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चताजिकिस्थानम्रघुवंशम्संस्कृतविकिपीडियाद्युतिशक्तिःविकिःजलम्उपनिषद्फलकम्:Location map+साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?कल्पना चावलाअमरनाथःवायुमण्डलम्कुमारसम्भवम्समासःगुरुत्वाकर्षणशक्तिःक्षमा रावगुरुः (अध्यात्ममार्गदर्शकः)मङ्गलवासरःविशेषः:मम योगदानानि