बलिचक्रवर्ती

(बलिः इत्यस्मात् पुनर्निर्दिष्टम्)

बलिः कश्चन क्षत्रियः । प्रह्लादपुत्रस्य वीरोचनस्य पुत्रः बलिः । एतस्य पत्नी सुदेष्णा । एतस्य पुत्रः बाणासुरः । एतस्य इन्द्रसेनः इति नामान्तरः । एतस्य पत्नी विन्ध्यावळि । इन्द्रेन संहृतः बलिः शुक्राचार्यस्य मृतसञ्जीविनीद्वारा पुनर्जीवं प्राप्य विश्वजित् इत्यस्य यागं कृत्वा अग्निदेवेन रथाश्वध्वजं, पितामहेन प्रह्लादेन दिव्यधनुः, अक्षयतूणीरं च प्राप्य इन्द्रेन सह युद्धं कृत्वा जित्वा स्वर्गराज्यं स्वाधीने स्वीकृतवान् ।

बलिः वामनाय दानं करोति

अश्वमेधयागः

सम्पादयतु

नर्मदातटे बलिः अश्वमेधयागं कुर्वन् आसीत् । तदा ब्रह्मादीनां प्रार्थनां श्रृत्वा विष्णुः अदितिदेव्यां वामनरूपेण अवतारं प्राप्तवान् । उपनयनानन्तरं बलिचक्रवर्तेः समीपम् आगतवान् । बलिः वामनम् आदरेण अपूजयत् । सः बलिं पादत्रयमात्रां भूमिं प्रार्थितवान् । शुक्राचार्यः न ददातु इति बलिम् उक्तवान् । तथापि बलिः दानं दातुम् उद्युक्तः जातः । तदा वामनरूपी विष्णुः भूम्यन्तरिक्षं पदद्वयेन सम्पाद्य तृतीयं पदं बलेः शिरसि स्थापयित्वा तं पातालं प्रेषितवान् । सहना एव श्रेष्ठा इति विषये प्रह्लादेन सह संवादः, श्रेयस्साधनायाः विषये गर्दभरूपिणा इन्द्रेण सह संवादं कृतवान् । बलेः कोटरे नामिका अन्या पत्नी आसीत् । तस्याः द्वारा बाणः, धृतराष्ट्रः, सूर्यः, चन्द्रः, चन्द्रांशुतापनः, निकुम्भनाभः, गुर्वक्षः, कुक्षिः, भीमः, विभीषणः इत्यादयः अनेकाः पुत्राः आसन् ।

प्राप्तः वरः

सम्पादयतु

विष्णुः एतं पातालं प्रति नुदन् आसीत् तदा खिन्नं बलिं दृष्ट्वा विष्णुः 'श्रोत्रियेण विना श्राद्धः, विनाश्रद्धया दानं, विधिहीनयज्ञं, शौचेन विना देवब्राह्मणपूजाव्रताः, गुरुभक्त्या विना कृतं कर्म' एतेभ्यः पञ्च कार्येभ्यः यद् पुण्यं प्राप्येत तत् न प्राप्यते । तद् पुण्यं सर्वं भवते एव लभ्यते’ इति वरं दत्तवान् ।

प्रह्लादस्य शापः

सम्पादयतु

देवानां प्रार्थनानुसारं यदा विष्णुः वामनावतारं धर्तुम् अदित्याः गर्भं प्रविष्टवान् तदा दैत्याः तेजोहीनाः अभवन् । अनेकाः उत्पाताः आरब्धाः । एतस्य कारणं किम् इति यदा बलिः स्वस्य पितामहं प्रह्लादं पृच्छति तदा प्रह्लादः ध्यानदृष्ट्या सर्वं ज्ञात्वा बलये वदति । बलिः विष्णुं निन्दयति । कुपितः प्रह्लादः 'मम शिरच्छेदनापेक्षया अधिकपातकं भगवन्निन्दावचनम् भवान् वदन् अस्ति । भवान् राज्यभ्रष्टः भवतु’ इति शापं दत्तवान् । यदा बलिः प्रह्लादं प्रार्थयति तदा सः एतस्य श्रेयः भवतु इति अभयं दत्तवान् ।

वामनस्य बोधनम्

सम्पादयतु

वामनावतारकाले आगतान् उत्पातान् दृष्ट्वा बलिः शुक्रं पृच्छति । वामनमूर्तिः दानार्थं भवतः समीपम् आगच्छति इति शुक्राचार्यः विवृणोति । शुक्रबल्योः संवादः भवति । बलितः दानं प्राप्य वामनः तस्मै एककल्पप्रयाणस्य दीर्घायुं दत्तवान् । एतस्मिन् वैवस्वतमन्वन्तरस्य अनन्तरस्य सार्वणिकमन्वन्तरे इन्द्रपदविं तावत्पर्यन्तं सुतललोके त्रिशतललनाभिः सह सर्वान् भोगान् अनुभवतु, यदि भवान् अन्यायमार्गे चलति तर्हि मरणपाशाः भवन्तं बध्नन्ति इत्यपि नियमं स्थापितवान् । तर्हि मह्यं सुतललोके एतावत् भोगान् दातुं का साधना इति बलिः पृच्छति । तस्य उत्तरम् उक्त्वा त्रिविक्रमरूपी वामनः अदृश्यः जातः ।

सम्बद्धाः लेखाः

सम्पादयतु
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=बलिचक्रवर्ती&oldid=409477" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: मुख्यपृष्ठम्जया किशोरीद्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडियासदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:General disclaimerकालिदासःसंस्कृतम्विकिपीडिया:साहाय्यम्संस्कृतविकिपीडियाअरुणाचलप्रदेशराज्यम्यदा यदा हि धर्मस्य...विकिपीडिया:स्वागतम्क्रिकेट्-क्रीडास्वच्छभारताभियानम्विकिपीडिया:सभाजलमालिन्यम्साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?फलकम्:Aligned table/docनेताजी सुभाषचन्द्र बोसकल्पना चावलाव्लाडिमिर लेनिनप्रश्नोपनिषत्शिवराज सिंह चौहानसरदार वल्लभभाई पटेललक्षद्वीपाःपतञ्जलिःभारतीयकालमानःविकिपीडिया:विचारसभाबौद्धधर्मःग्रेगोरी-कालगणनाभारतम्खो खो क्रीडाफलकम्:Cite bookभगवद्गीतारामायणम्विकिपीडिया:दूतावासः/Embassyडे माय्ने