सूरा अल-नास

 

सूरा अल नास कुरआन शास्त्रस्य चतुर्दशोऽधिक शततमोऽध्यायः अस्ति। अस्य मदीना नगरे अवतीर्णः अघटत्।

سورۃ ٱلنَّاس

पाठोच्चारणम् सम्पादयतु

 بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيم

विसमिल्लाहिर राहमानिर राहीम।

 قُلْ أَعُوذُ بِرَبِّ ٱلنَّاسِ1क़ुल अऊजु विराव्विन नास।

 مَلِكِ اِ۬لنَّاسِ2 मालिकीन् नास।

 إِلَٰهِ اِ۬لنَّاسِ3इलाहिन् नास।

 مِن شَرِّ اِ۬لۡوَسۡوَاسِ اِ۬لۡخَنَّاسِ4 मिन शार्रिल ओयस ओयासिल खन्नास।

 اِ۬لَّذِے يُوَسۡوِسُ فِے صُدُورِ اِ۬لنَّاس5 अल्लाज़ी य्युओयासू य्यिसु फी सुदुरिन नास।

 مِنَ اَ۬لۡجِنَّةِ وَالنَّاسِ6 मिनाल जिन्नाति ओया अन नास।

 

अर्थः सम्पादयतु

1भाषस्व, अहम् आश्रये मनुष्यानां प्रतिपालकम्,

2"मनुष्यानां सम्राजम्,

3"मनुष्यानां इलाहम्*,

4"प्रतिघातकस्य कुमन्त्रकस्य अनिष्टात्,

5"यः कुमन्त्रयते मनुष्यानां मस्तिष्केषु,,

6"दानवेभ्यः मनुष्येभ्यः च।"

इलाह शव्दस्य अर्थः, ईश्वरः देवः वा भवति[१][२]

पश्यन्तु च सम्पादयतु

सन्धर्भानि सम्पादयतु

 

  1. https://www.islamicfinder.org/quran/surah-an-naas/1/?translation=hindi-muhammad-farooq-khan-and-muhammad-ahmed
  2. https://hidayahnetwork.com/surah-asr/
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=सूरा_अल-नास&oldid=483425" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्अरुणाचलप्रदेशराज्यम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्अनन्तविजयं राजा...विकिपीडिया:साहाय्यम्विकिपीडिया:स्वागतम्विकिपीडिया:General disclaimerविकिपीडियासदस्यसम्भाषणम्:Rajoriyaकालिदासःसंस्कृतम्अन्ये च बहवः शूरा...विशेषः:मम सम्भाषणम्विशेषः:नूतनपरिवर्तनानिभारतम्विकिपीडिया:विचारसभासंयुक्तराज्यानि2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चताजिकिस्थानम्रघुवंशम्संस्कृतविकिपीडियाद्युतिशक्तिःविकिःजलम्उपनिषद्फलकम्:Location map+साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?कल्पना चावलाअमरनाथःवायुमण्डलम्कुमारसम्भवम्समासःगुरुत्वाकर्षणशक्तिःक्षमा रावगुरुः (अध्यात्ममार्गदर्शकः)मङ्गलवासरःविशेषः:मम योगदानानि