श्री संकटनाशनं गणेश स्तोत्र

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।।

भक्तावासं स्मरेन्नित्यमायु:कामार्थसिद्धये ।।१ ।।

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।।

तृतीयं कृष्णपिङ्गगाक्षं गजवक्त्रं चतुर्थकम् ।।२ ।।

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।।

सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ।।३ ।।

नवमं भालचन्द्रं च दशमं तु विनायकम् ।

एकादशं गणपतिं द्वादशं तु गजाननम् ।।४ ।।

द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: ।

न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ।।५ ।।

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।

पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।।६ ।।

जपेत् गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् ।

संवत्सरेण सिद्धिं च लभते नात्र संशय: ।।७ ।।

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत् ।

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ।।८ ।।

इति श्री नारदपुराणे संकटविनाशनं श्रीगणपतिस्तोत्रं संपूर्णम् ।

🔥 Top keywords: क्लियोपाट्रा ७मुखपृष्ठविशेष:खोजलोकसभा अध्यक्षभारत के राज्य तथा केन्द्र-शासित प्रदेशभर्तुहरी महताबकबीरसोनाक्षी सिन्हाॐ नमः शिवायतुलसीदासभारत का केन्द्रीय मंत्रिमण्डलप्रेमचंदभारत के प्रधान मंत्रियों की सूचीहिन्दी की गिनतीभारत का संविधानरानी दुर्गावतीशत्रुघन सिन्हाआईसीसी विश्व ट्वेन्टी २०रासायनिक तत्वों की सूचीनालन्दा महाविहारसूरदासमहादेवी वर्मासंज्ञा और उसके भेदसुभाष चन्द्र बोसएकैकी फलनकामाख्या मन्दिरश्री संकटनाशनं गणेश स्तोत्रआपातकाल (भारत)भारतखाटूश्यामजीभीमराव आम्बेडकरजनसांख्यिकीविकिपीडिया:उद्धरण आवश्यकमानव भूगोलमिया खलीफ़ागुरु गोबिन्द सिंहमौसमलोक सभारोहित शर्मा