पुरुषोत्तमयोगः

अध्यायस्य तात्पर्यम् सम्पादयतु

गीतोपदेशः

पुरषोत्तम्तत्त्वं श्रीमद्भगवद्गीतायाः परमं रहस्यम् अस्ति । इदमेव महत्त्वपूर्णम् आध्यात्मिकञ्च तत्त्वं मन्यते । गीतायां वर्णितम् इदम् तत्त्वं व्यक्ताव्यक्तयोः परे स्थितम् अव्यक्तम् अक्षरञ्चास्ति । अक्षरं ब्रह्म, परं ब्रह्म एव पुरुषोत्तम्तत्त्वं वर्तते । अस्य प्रकृतिर्निकृष्टा विभूतिरस्ति । गीतोक्तम्तानुसारेण अचला प्रकृतिः क्षरसंज्ञकाऽस्ति । कूटस्थोऽधिकारी पुरुषश्च अक्षरसंज्ञकोऽस्ति । अक्षरादपि उत्तमः पुरुषोत्तमोऽस्ति ।

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥

जडात्मकात् जगतो भिन्नं चेतनं ब्रह्म अथवाऽव्यक्तप्रकृतेः परे विद्यमानं सचेतनं तत्त्वं अक्षरं ब्रहोत्युच्यते, किन्तु य ईश्वरः एनं विश्वं व्याप्नुवानः अस्मदपि परे विद्यते । जगतः सर्वेषु पदार्षेषु स्थितं तेभ्यः पृथगभूतञ्चाप्यस्ति । तदेव पुरुषोत्तम्तत्वं विश्वानुगं विश्वातीतं चाप्यस्ति । श्रीमद्भगवद्गीतायां प्रतिपादितं यत् तं पुरुषोत्तमं प्रति प्राणिनः सर्वकर्मसमर्पणं स्यात् । तदैव प्राणिनः कल्याणं भविष्यति ।

श्लोकानाम् आवलिः सम्पादयतु

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः
१५.१ ऊर्ध्वमूलमधश्शाखं….
१५.२ अधश्चोर्ध्व्ं प्रसृताः….
१५.३ न रुपमस्ये ह तथो….
१५.४ ततः पदं तत्परिं….
१५.५ निर्मानमोहाजितं….
१५.६ न तद्भासयते सूर्यो….
१५.७ ममैवांशो जीवलोके….
१५.८ शरीरं यदवापोति….
१५.९ श्रोत्रं चक्षुः स्पर्शनं….
१५.१० उत्क्रामन्तं स्थितं….
१५.११ यतन्तो योगिनश्चौनं….
१५.१२ यदादित्यगतं तेजो….
१५.१३ गामाविश्य च ….
१५.१४ अहं वैश्वानरो….
१५.१५ सर्वस्य चाहं हृदि….
१५.१६ द्वाविमौ पुरुषौ….
१५.१७ उत्तमः पुरुषस्त्वं….
१५.१८ यस्मात्क्षरमतीतो ….
१५.१९ योमामेवमसम्मूढो….
१५.२० इति गुह्यतमं….

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=पुरुषोत्तमयोगः&oldid=366319" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्कालिदासःविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaसंस्कृतम्विकिपीडियाविकिपीडिया:प्रयोगपृष्ठम्अन्ये च बहवः शूरा...क्षमा रावविकिपीडिया:General disclaimerभारतम्चित्ररथःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानिसञ्चिका:IIT Delhi logo.pngभगत सिंहव्याकरणशास्त्रस्य इतिहासःविकिपीडिया:स्वागतम्संयुक्तराज्यानिकेरळस्य सागरपूर्वजलप्रवासःप्रकल्पः:विषयेसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?जलमालिन्यम्स्वाहिःविकिपीडिया:सभाकांस्ययुगम्हङ्गरीसंयुक्ताधिराज्यम्आस्ट्रेलियाप्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्भूगोलीयनिर्देशाङ्कप्रणालीप्रदूषणम्अष्टाङ्गयोगःटेबल्-टेनिस्-क्रीडा३८०विकिपीडिया:निर्वाचितलेखः