2.8 दुःखानुशयी द्वेषः

सूत्रसारः

सम्पादयतु

व्यासभाष्यम्

सम्पादयतु

दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो देस्तत्साधने वा यः प्रतिघो मन्युर्जिघांसा क्रोधः स द्वेष इति ॥८॥

सम्बद्धाः लेखाः

सम्पादयतु

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु

अधिकवाचनाय

सम्पादयतु

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाअरुणाचलप्रदेशराज्यम्क्रिकेट्-क्रीडास्वच्छभारताभियानम्वाल्मीकिःविकिपीडिया:विचारसभाकालिदासःविकिपीडिया:General disclaimerक्रीडाआङ्ग्लभाषायदा यदा हि धर्मस्य...किर्गिजस्थानम्सावित्रीबाई फुलेसंस्कृतविकिपीडियाअन्ताराष्ट्रीययोगदिवसःवेदःटेबल्-टेनिस्-क्रीडाकैंटोनी भाषाफास्फोरसजलम्भारतम्खो खो क्रीडावैराग्यम् (योगदर्शनम्)विकिपीडिया:साहाय्यम्विराट् कोहलीविकिपीडिया:दूतावासः/Embassyअभिज्ञानशाकुन्तलम्विक्टर ह्यूगोजोन लोगी बेर्डविकिपीडिया:स्वागतम्विज्ञानम्