सूर्यः (ज्योतिषशास्त्रम्)

RAVI
सूर्यदेवः

रविस्तुतिः सम्पादयतु

जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् ।
तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥

ऋग्वेदे सूर्यमन्त्रः
आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन ॥

सूर्यागमनात् प्राक् जप्यमनः सूर्यमन्त्रः
ॐ भूर्भुवः स्वः कलिंगदेशोद्भव, काश्यप गोत्र रक्त वर्ण भो अर्क, इहागच्छ इह तिष्ठ अर्काय नमः॥

गायत्रीमन्त्रः अपि सूर्यमन्त्रः एव । अगस्त्यमहामुनिः श्रीरामाय उपदिष्टम् आदित्यहृदयं सूर्यस्य एव स्तोत्रम् ।

सूर्यनमस्कारः(योगः) सम्पादयतु

सनातनपद्धतौ सूर्यस्य आराधना अस्त्येव । योगशास्त्रानुगुणं सूर्यनमस्कारः विशेषयोगासनानां सम्मिलनम्। अस्मिन् सूर्यनमस्कारे दश यौगिकासनानि अन्तर्गच्छन्ति । सूर्यस्य द्वादशनामानि एकैकशः उक्त्वा नमास्कारासनानि कुर्वन्ति चेत् देहारोग्यं मानसिकस्वास्थ्यं वर्धते इति शास्त्रीयं मतम् । एतत् मङ्गलकरम् इत्यपि भारते साधकानां विश्वासः । सूर्यनमस्कारस्य १२मन्त्राः यथा...

  • ॐ मित्राय नमः
  • ॐ रवये नमः
  • ॐ सूर्याय नमः
  • ॐ भानवे नमः
  • ॐ खगय नमः
  • ॐ पुष्णे नमः
  • ॐ हिरण्यगर्भाय नमः
  • ॐ मारिचाये नमः
  • ॐ आदित्याय नमः
  • ॐ सावित्रे नमः
  • ॐ अर्काय नमः
  • ॐ भास्कराय नमः
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविशेषः:नूतनपरिवर्तनानिविशेषः:मम सम्भाषणम्विशेषः:मम योगदानानिविकिपीडिया:साहाय्यम्विकिपीडिया:विचारसभासदस्यसम्भाषणम्:Rajoriyaसंस्कृतभाषामहत्त्वम्साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?अष्टाङ्गयोगःचम्पूकाव्यम्संयुक्तराज्यानिभासःअन्तर्जालम्विकिपीडिया:सभाविकिपीडिया:स्वागतम्वेदःभारतीयदर्शनशास्त्रम्ऋग्वेदःविकिपीडिया:प्रयोगपृष्ठम्यदा यदा हि धर्मस्य...रामायणम्संस्कृतविकिपीडियाप्रकल्पः:विषये2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चविकिपीडिया:स्वशिक्षासदस्यसम्भाषणम्:Rifal Sharmaआस्ट्रेलियाप्राकृतिकविज्ञानम्कालिदासस्य उपमाप्रसक्तिःविकिपीडिया:निर्वाचितलेखःकाव्यालङ्कारयोः क्रमिकविकासः