महावीरजयन्ती

महावीरः अथवा वर्धमानमहावीरः जैनधर्मस्य अन्तिमः (२४तमः) तीर्थङ्करः ( ई.पू.५९९वर्षतः-५२७वर्षपर्यन्तम् ) । अस्य जन्मदिनम् एव महावीरजयन्ती इति उच्यते । अयं महावीरः चैत्रमासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ जन्म प्राप्नोत् ।

भगवतः महावीरस्य शिलाशिल्पम्
भगवान् महावीरः
जैनधर्मः
जैनध्वजः
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

बाह्यसम्पर्कतन्तु सम्पादयतु

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=महावीरजयन्ती&oldid=395721" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्जार्ज पेजेट थामसनकालिदासःद्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्सदस्यसम्भाषणम्:Rajoriyaसंस्कृतम्विकिपीडिया:साहाय्यम्विकिपीडियाभगवद्गीताविकिपीडिया:स्वागतम्अन्ये च बहवः शूरा...विकिपीडिया:विचारसभाविकिपीडिया:General disclaimerविशेषः:नूतनपरिवर्तनानिवर्गः:१९६१ मरणम्वर्गः:सारमञ्जूषा योजनीयाभारतम्विशेषः:मम सम्भाषणम्जयशङ्कर प्रसादभारतीय रेलमार्गःब्रह्मचर्यम्वेदःकाव्यम्४८७भगत सिंहप्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्स्वच्छभारताभियानम्आर्यभटःचम्पूकाव्यम्वैदिकसाहित्यम्संस्कृतभाषामहत्त्वम्अन्तर्जालम्विराट् कोहलीवेदाङ्गम्वेणीसंहारम्विकिपीडिया:सभाविश्वपरम्परास्थानानि