भारतपाकिस्थानयुद्धम्


भारतपाकिस्थानदेशयोः मध्ये वारचतुष्टयं युद्धम् अभवत् । उभयोः पक्षयोः असङ्ख्याकाः सैनिकाः, जनसामान्याः मृताः । उभयोः देशयोः आर्थिकस्थितेः उपरि अतिगभीरः कुठाराघातः अभवत् । तथापि केषाञ्चन दिनानां मध्यान्तरे सीमावर्तिक्षेत्रेषु युद्धविरामोल्लङ्घनस्य वार्ताः दूरदर्शने आगच्छन्ति । १९४७, १९६५, १९७१, १९९९ तमे वर्षे भारत-पाकिस्थानदेशयोः मध्ये भीषणानि युद्धानि अभवन् । सर्वेषु युद्धेषु भारतस्य विजयः अभवत् । सर्वेषु युद्धेषु युद्धारम्भः पाकिस्थानदेशेन कृतः आसीत्, अन्तश्च भारतेन । १९९९ तमस्य वर्षस्य युद्धं कारगिलयुद्धत्वेन प्रख्यातम् अस्ति ।

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्जार्ज पेजेट थामसनकालिदासःद्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्सदस्यसम्भाषणम्:Rajoriyaसंस्कृतम्विकिपीडिया:साहाय्यम्विकिपीडियाभगवद्गीताविकिपीडिया:स्वागतम्अन्ये च बहवः शूरा...विकिपीडिया:विचारसभाविकिपीडिया:General disclaimerविशेषः:नूतनपरिवर्तनानिवर्गः:१९६१ मरणम्वर्गः:सारमञ्जूषा योजनीयाभारतम्विशेषः:मम सम्भाषणम्जयशङ्कर प्रसादभारतीय रेलमार्गःब्रह्मचर्यम्वेदःकाव्यम्४८७भगत सिंहप्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्स्वच्छभारताभियानम्आर्यभटःचम्पूकाव्यम्वैदिकसाहित्यम्संस्कृतभाषामहत्त्वम्अन्तर्जालम्विराट् कोहलीवेदाङ्गम्वेणीसंहारम्विकिपीडिया:सभाविश्वपरम्परास्थानानि