ब्रह्माण्डपुराणम्

ब्रह्माण्ड पुराणम् (BrahmandaPurana) अष्टादशमहापुराणेषु अन्यतमः । महापुराणस्य दशलक्षणयुक्तमिदं महापुराणमित्येव प्रसिद्धम्। ब्रह्माण्डस्य वर्णनम् वायुना व्यासम् उद्दिश्य प्रोक्तम् इदं पुराणम् । अस्मिन् पुराणे द्वादश सहस्रं श्लोकाः सन्ति। विश्वस्य पौराणिकभूगोलं, विश्वखगोलं, अध्यात्मरामायणम् इत्यादयः विषयाः अस्मिन् पुराणे सन्ति ।श्राद्धविषयम् परशुरामचरित्रं च अतिविस्तृततया निरूपितमस्ति। एवं प्रक्रियापादः,अनुषङ्गपादः,उपोद्घातपादः,उपसंहारपादः इति चतुर्धा। हिन्दूसंस्कृत्याः स्पष्टरूपरेखा पुराणेभ्यः एव प्राप्यन्ते।

ब्रह्माण्ड पुराणम्  
लेखकवेदव्यासः
देशभारतम्
भाषासंस्कृतम्
शृंखलापुराणम्
विषयविष्णुः सृष्टिः
पृष्ठ१२,००० श्लोकाः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

बाह्यसम्पर्कतन्तवः

सम्पादयतु
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाअरुणाचलप्रदेशराज्यम्क्रिकेट्-क्रीडास्वच्छभारताभियानम्वाल्मीकिःविकिपीडिया:विचारसभाकालिदासःविकिपीडिया:General disclaimerक्रीडाआङ्ग्लभाषायदा यदा हि धर्मस्य...किर्गिजस्थानम्सावित्रीबाई फुलेसंस्कृतविकिपीडियाअन्ताराष्ट्रीययोगदिवसःवेदःटेबल्-टेनिस्-क्रीडाकैंटोनी भाषाफास्फोरसजलम्भारतम्खो खो क्रीडावैराग्यम् (योगदर्शनम्)विकिपीडिया:साहाय्यम्विराट् कोहलीविकिपीडिया:दूतावासः/Embassyअभिज्ञानशाकुन्तलम्विक्टर ह्यूगोजोन लोगी बेर्डविकिपीडिया:स्वागतम्विज्ञानम्