ब्रह्मवादिन्यः


भारते स्त्रीणां स्थानं विशिष्टम् अस्ति एव । वेदकाले एव ब्रह्मवादिन्यः पतिपरायणाः स्त्रियः आसन् । काश्चन पतिसेवया एव त्यागेन वा प्रसिद्धिमापन्नाः । अपराः जन्मनः एव ब्रह्मविद्यां प्राप्य मन्त्रदृष्ट्र्याः अन्याः हठयोगेन तपसा परिश्रमेण वा ब्रह्मविद्यां प्राप्य ब्रह्मवादिन्यः अभवन् । प्रपञ्चस्य अन्यस्यां कस्याञ्चिदपि संस्कृतौ एतत् दृष्टुं न शक्यते ।

प्राचीनभारतस्य काश्चन ब्रह्मवादिन्यः

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=ब्रह्मवादिन्यः&oldid=388899" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: मुख्यपृष्ठम्जया किशोरीद्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडियासदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:General disclaimerकालिदासःसंस्कृतम्विकिपीडिया:साहाय्यम्संस्कृतविकिपीडियाअरुणाचलप्रदेशराज्यम्यदा यदा हि धर्मस्य...विकिपीडिया:स्वागतम्क्रिकेट्-क्रीडास्वच्छभारताभियानम्विकिपीडिया:सभाजलमालिन्यम्साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?फलकम्:Aligned table/docनेताजी सुभाषचन्द्र बोसकल्पना चावलाव्लाडिमिर लेनिनप्रश्नोपनिषत्शिवराज सिंह चौहानसरदार वल्लभभाई पटेललक्षद्वीपाःपतञ्जलिःभारतीयकालमानःविकिपीडिया:विचारसभाबौद्धधर्मःग्रेगोरी-कालगणनाभारतम्खो खो क्रीडाफलकम्:Cite bookभगवद्गीतारामायणम्विकिपीडिया:दूतावासः/Embassyडे माय्ने