प्रथम कुमारगुप्तः

कुमारगुप्तः पितुः विक्रमादित्यस्य विशालराज्यम् अनाहतं पालितवान्। सः दक्षः महाराजः आसीत्। सः ४१५ तमवर्षादारभ्य ४५५ वर्षपर्यन्तं प्रशासनं करोति स्म। तस्य अन्तिमदिनेषु बहुकष्टाणि अभवन्। परन्तु सः आक्रमकं पुष्यामित्रं विजित्य अश्वमेधयज्ञम् अकरोत्। तस्य विजयस्य अनन्तरं कार्तिकेयचित्रसहितानि नाणकानि मुद्रापितवान्।

कुमारगुप्तः (महेन्द्रादित्यः)
अश्वारूढः चन्द्रगुप्तविक्रमादित्यः
अश्वारूढः चन्द्रगुप्तविक्रमादित्यः
राज्यम्
कालःक्रि.पू ४१५-४५५
राज्याभिषेकः
पूर्वजःचन्द्रगुप्तःII विक्रमादित्यः
उत्तराधिकारीस्कन्दगुप्तः
राज्ञी
वंशः
वंशःगुप्त
पिताचन्द्रगुप्तःII विक्रमादित्यः
माताद्रुवस्वामिनी
परिवारः
भार्या(ः)
पुत्राःस्कन्दगुप्तः पुरुगुप्तः च
दुहितारः

प्रशासनम्

सम्पादयतु

तस्य राज्यकाले चिरतदत्तः पुण्ड्रवर्धनभुक्तेः शासकः आसीत्। राजपुत्रः घटोत्कचः ऐरिकीणस्य शासकः बन्धुवर्मा च दशपुरस्य शासकः आस्ताम्। पृथ्विसेन: तस्य कालारम्भे मन्त्री,कुमार: अमात्यः चासीत्। ततः सः महाबलाधिकृतः अभवत्।

अभिलेखनानि

सम्पादयतु

तस्य अनेकानि अभिलेखनानि सन्ति। तेषु बिल्सद्नगर्याम् ४१५ तमे वर्षे लेखित: शिलालेख: पुरातनः:

सः ४६७ तमे वर्षे मृत:। तस्य मरणात् अनन्तरम् गुप्तसाम्राज्यस्य अवनति: आरब्धा।

कुमारगुप्तस्य रजतसिका
पुरतः शिरस्त्रधरः कुमारगुप्तः
पृष्टः गरुडपक्षी ब्रह्मिलेखनेन सहितः
लेखनम् "परमभागवत राजधिराज श्री कुमारगुप्त महेन्द्रादित्य"
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्फलकम्:Ntsद्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्संस्कृतम्विकिपीडियासदस्यसम्भाषणम्:Rajoriyaअरुणाचलप्रदेशराज्यम्कालिदासःविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्अभिज्ञानशाकुन्तलम्यदा यदा हि धर्मस्य...विकिपीडिया:विचारसभासंस्कृतविकिपीडियाक्रियापदरूपाणिविकिपीडिया:स्वागतम्क्रिकेट्-क्रीडावेदःविकिपीडिया:सभाभारतम्प्रतिभा पाटिलपी टी उषाविकिपीडिया:दूतावासः/Embassyसावित्रीबाई फुलेलाला लाजपत रायविशेषः:नूतनपरिवर्तनानिचन्द्रालोकःवाल्मीकिःआङ्ग्लभाषाखो खो क्रीडालिक्टनस्टैनस्वच्छभारताभियानम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)विज्ञानम्संस्कृतवाङ्मयम्अलङ्कारसम्प्रदायःवटसावित्रीव्रतम्