भारतीयकालगणनायाः कश्चन अंशः पक्षः अस्ति । कस्यचिदपि मासस्य अर्धभागः एकः पक्षः भवति । अतः मासे द्वौ पक्षौ स्तः । पक्षः इत्यस्य अर्थः खगानां उड्ड्यनसहायौ द्वौ व्यजनसदृशौ इति । अत्रापि कालस्य गतिः द्वाभ्यां पक्षाभ्यां भवति इति । मासैकस्मिन् विद्यमानौ तौ पक्षौ यथा..

अमावास्यातिथितः पूर्णिमातिथिपर्यन्तं प्रतिदिवसं चन्द्रः क्रमेण वर्धते अयं कालः शुक्लपक्षः । पूर्णिमातः प्रतिदिवसं चन्द्रः क्षीयते एषः कालः कृष्णपक्षः भवति ।

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=पक्षौ&oldid=410432" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्सुमन पोखरेलविकिपीडिया:साहाय्यम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:स्वागतम्विकिपीडियाकालिदासःसंस्कृतम्स्वच्छभारताभियानम्विकिपीडिया:General disclaimerअरुणाचलप्रदेशराज्यम्अभिज्ञानशाकुन्तलम्पाणिनिःसंस्कृतवाङ्मयम्सदस्यसम्भाषणम्:Rajoriyaअष्टाध्यायीभारतीयदर्शनशास्त्रम्विशेषः:नूतनपरिवर्तनानिभारतम्विकिपीडिया:विचारसभाआर्यभटः१७०३त्रिभुवनदास गज्जरसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?बोरानसंयुक्तराज्यानिपण्डिता रमाबाईविकिपीडिया:दूतावासः/Embassyभगत सिंहजलमालिन्यम्पोटैशियममनमोहनः आचार्यःविकिपीडिया:प्रयोगपृष्ठम्विराट् कोहलीचंद्रयान-3संस्कृतविकिपीडियाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्या