नवमुम्बई

भारतस्य महाराष्ट्रराज्ये स्थितं नियोजितनगरम्

नवमुम्बई (मराठी: नवी मुम्बई) भारतीय उपमहाद्वीपस्य पश्चिमतटे स्थितं नियोजितं नगरम्, महाराष्ट्रराज्यस्य कोङ्कणविभागे, भारतस्य मुख्यभूमिभागे स्थितम् अस्ति । नवमुम्बई मुम्बई महानगरीयक्षेत्रस्य भागः अस्ति । पनवेल महानगरस्य व्यक्तिगतविकासाय, यस्मिन् खारघरतः उरण-पर्यन्तं क्षेत्रं तळोजे-पातः-सहितम् अस्ति, उत्तरनवमुम्बई-दक्षिणनवमुम्बई इति द्वयोः भागयोः विभक्तम् अस्ति । आगरी-कोली-समुदायौ मुख्यतया नवमुम्बई-नगरे निवसतः । २०११ तमस्य वर्षस्य अस्थायीजनगणनानुसारं नवमुम्बई-नगरस्य जनसङ्ख्या ११,१९,४७७ अस्ति । अस्य वनक्षेत्रं विहाय १४ मीटर् नगर-मध्यम-ऊर्ध्वस्थितिः अस्ति ।

नवमुम्बई

नवी मुम्बई
मुम्बई
नवमुम्बई क्षितिजः
देशःभारतम्
राज्यम्महाराष्ट्रम्
मण्डलानिठाणे-रायगडमण्डलयोः केचन भागाः समाविष्टाः
नियोजितं, विकसितं, स्वामित्वं चसिड्को, एनएमएमसी
Elevation
१४ m
Population
 • Total११,१९,४८८
भाषा
 • आधिकारिकमराठी

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=नवमुम्बई&oldid=469864" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्अरुणाचलप्रदेशराज्यम्शिवराज सिंह चौहानद्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:साहाय्यम्विकिपीडिया:विचारसभासंस्कृतम्विकिपीडिया:स्वागतम्विकिपीडिया:General disclaimerसदस्यसम्भाषणम्:Rajoriyaयदा यदा हि धर्मस्य...आदिशङ्कराचार्यःभारतम्वेदान्तःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याविशेषः:नूतनपरिवर्तनानिविकिपीडिया:दूतावासः/Embassyविकिपीडियाग्रेगोरी-कालगणनाआर्यभटःप्रकल्पः:विषयेकालिदासःCW 24 समाचारसमासःपरमाणुक्रमाङ्कःसमन्वितसार्वत्रिकसमयःमहाराणा प्रतापविकिपीडिया:सभाविकिपीडिया:प्रयोगपृष्ठम्अद्वैतवेदान्तःआङ्ग्लभाषासावित्रीबाई फुलेपूर्वजम्बुद्वीपःभगत सिंहनेताजी सुभाषचन्द्र बोससंयुक्ताधिराज्यम्अभिज्ञानशाकुन्तलम्