नरसिंहगुप्तः बालादित्यः

(नरसिंहगुप्तः इत्यस्मात् पुनर्निर्दिष्टम्)

नरसिंहगुप्तः गुप्तराज्यस्य नृपतिः आसीत्। सः पुरुगुप्तस्य पुत्रः आसित्। सः कन्याकुब्जराजेन यशोवर्मणा सह हूणान् विजितवान्। तस्य मुद्रिका नलन्दायाम् उपलब्धा। तस्य राज्ञ्याः नाम श्रीमित्रदेवी। तस्य पुत्रः कुमारगुप्तःIII आसीत्।

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्अरुणाचलप्रदेशराज्यम्द्वितीयविश्वयुद्धम्क्षमा रावविकिपीडिया:साहाय्यम्संस्कृतम्विकिपीडियासदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:स्वागतम्विकिपीडिया:General disclaimerकालिदासःयदा यदा हि धर्मस्य...प्रकल्पः:विषयेशिवराज सिंह चौहानभारतम्समासःभारतीयकालमानःजलमालिन्यम्समन्वितसार्वत्रिकसमयःहन्शिन् टाइगर्ससंयुक्तराज्यानिभगवद्गीताविकिपीडिया:विचारसभामानवरहितविमानम्वाल्मीकिःग्रेगोरी-कालगणनासरदार वल्लभभाई पटेलवामनःवालीबाल्-क्रीडाभूगोलीयनिर्देशाङ्कप्रणालीस्वच्छभारताभियानम्संस्कृतविकिपीडियाभासः८००संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिमुखपृष्ठ