गेन्जी इत्यस्य कथा

गेन्जी इत्यस्य कथा (源氏物語, The Tale of Genji) , गेन्जी मोनोगातारी इति नाम्ना अपि प्रसिद्धा जापानीसाहित्यस्य एकः शास्त्रीयः ग्रन्थः अस्ति, यः ११ शताब्द्याः आरम्भे कुलीनमहिला, कविः, प्रतीक्षमाणा महिला मुरासाकी शिकिबु इत्यनेन लिखितः . हेयान् कालस्य शिखरस्य परितः निर्मितः मूलपाण्डुलिपिःअधुना नास्ति । " concertina " अथवा orihon शैल्या निर्मितम् आसीत्: अनेकाः कागदपत्राणि एकत्र चिपचिपाः कृत्वा क्रमेण एकस्यां दिशि ततः अन्यस्मिन् दिशि गुटिताः ।हेयान्-काले उच्चदरबारीणां जीवनशैल्याः अद्वितीयं चित्रणं एतत् ग्रन्थम् अस्ति । पुरातनभाषायां काव्यजटिलशैल्या च लिखितं यत् विशेषाध्ययनं विना अपठनीयं करोति। २० शताब्द्याः आरम्भे एव गेन्जी इत्यस्य आधुनिकजापानीभाषायां अनुवादः कविः अकिको योसानो इत्यनेन कृतः । गेन्जी इत्यस्य प्रथमः आङ्ग्लानुवादस्य प्रयासः १८८२ तमे वर्षे सुएमात्सु केन्चो इत्यनेन कृतः , परन्तु सः दुर्गुणः आसीत्, अपूर्णः च अभवत् । ततः परं आर्थर वेले , एडवर्ड सेडेन्स्टिकर् , रॉयल टायलर च उल्लेखनीयाः आङ्ग्लभाषायाः अनुवादाः कृताः ।ग्रन्थे हिकारु गेन्जी , अथवा "शाइनिंग गेन्जी" इत्यस्य जीवनस्य वर्णनं कृतम् अस्ति , यः प्राचीनस्य जापानी सम्राट् पुत्रः अस्ति तथा च किरित्सुबो कन्सोर्ट् इति निम्नपदवीधारिणी उपपत्नी अस्ति राजनैतिककारणात् सम्राट् गेन्जीं उत्तराधिकाररेखातः निष्कासयति, तं मिनामोटो इति उपनाम दत्त्वा सामान्यजनत्वेन अवनतिं करोति , सः साम्राज्यपदाधिकारीरूपेण च करियरं करोति कथा गेन्जी इत्यस्य रोमान्टिकजीवने केन्द्रीभूता अस्ति, तत्कालीनस्य कुलीनसमाजस्य रीतिरिवाजानां वर्णनं च करोति । इदं जापानस्य प्रथमः उपन्यासः , प्रथमः मनोवैज्ञानिकः उपन्यासः , तथा च प्रथमः उपन्यासः यः अद्यापि विशेषतः जापानीसाहित्यस्य सन्दर्भे शास्त्रीयः इति गण्यते

गेन्जी इत्यस्य कथा

ऐतिहासिक सन्दर्भ सम्पादयतु

मुरासाकी फुजिवारा-गोत्रस्य सत्तायाः चरमसमये लिखति स्म— फुजिवारा नो मिचिनागा नाम विहाय सर्वेषु रिजेण्ट् आसीत्, तस्य समयस्य च महत्त्वपूर्णः राजनैतिकः व्यक्तिः आसीत् फलतः मुरासाकी इत्यनेन मिचिनागा इत्यस्य अनुभवेन गेन्जी इत्यस्य चरित्रस्य आंशिकरूपेण सूचना दत्ता इति मन्यते ।

लेखकत्व सम्पादयतु

गेन्जी इत्यस्य कियत् भागं वस्तुतः मुरासाकी शिकिबु इत्यनेन लिखितम् इति विषये विवादः अस्ति । उपन्यासस्य लेखनविषये वादविवादाः शताब्दशः प्रचलन्ति, यावत् कश्चन प्रमुखः अभिलेखागारस्य आविष्कारः न क्रियते तावत् कदापि निराकरणस्य सम्भावना नास्तिसामान्यतया स्वीकृतं यत् कथा वर्तमानरूपेण १०२१ तमे वर्षे समाप्तवती, यदा सरशिना निक्की इत्यस्य लेखिका कथायाः सम्पूर्णप्रतिं प्राप्तुं तस्याः आनन्दस्य विषये दैनिकप्रविष्टिं लिखितवती सा लिखति यत् ५० तः अधिकाः अध्यायाः सन्ति, ग्रन्थस्य अन्ते परिचयितस्य पात्रस्य उल्लेखं करोति, अतः यदि मुरासाकी इत्यस्य अतिरिक्तं अन्ये लेखकाः कथायाः कार्यं कृतवन्तः तर्हि तस्याः लेखनस्य समयस्य अत्यन्तं समीपे एव कार्यं समाप्तम् आसीत् मुरासाकी इत्यस्याः स्वस्य दैनिके कथायाः सन्दर्भः, खलु च मुख्यमहिलापात्रस्य संकेते 'मुरासाकी' इति नामस्य स्वस्य प्रयोगः अपि अन्तर्भवति सा प्रविष्टिः पुष्टिं करोति यत् केचन यदि न सर्वे डायरी १००८ तमे वर्षे उपलब्धाः आसन् यदा आन्तरिकसाक्ष्याः प्रत्ययप्रदरूपेण सूचयन्ति यत् प्रविष्टिः लिखिता आसीत् ।

बाह्यलिङ्कः सम्पादयतु

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्संस्कृतम्अरुणाचलप्रदेशराज्यम्विकिपीडिया:साहाय्यम्विकिपीडियाविशेषः:अन्वेषणम्कालिदासःविशेषः:नूतनपरिवर्तनानिसदस्यसम्भाषणम्:Rajoriyaजलमालिन्यम्सहदेवः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चअन्ये च बहवः शूरा...विकिपीडिया:स्वागतम्अनन्तविजयं राजा...विकिपीडिया:विचारसभाविशेषः:मम सम्भाषणम्संस्कृतसाहित्यशास्त्रम्विकिपीडिया:General disclaimerमहाभारतम्स्वच्छभारताभियानम्विकिपीडिया:सभासंयुक्तराज्यानिप्रकल्पः:विषयेहार्वर्ड् विश्वविद्यालयःपुराणम्विकिपीडिया:प्रयोगपृष्ठम्बालकाण्डम्१६७७विशेषः:मम योगदानानिनिरुक्तम्रामायणम्मदर् तेरेसाआङ्ग्लभाषासमन्वितसार्वत्रिकसमयःवेदःआयुर्वेदः