कार्त्तिकमासः

भारतीयकालगणनानुगुणं वर्षस्य १२ मासेषु अयम् अष्टमः मासः । कृत्तिकानक्षत्रसम्बद्धः अयं मासः । आश्विनमासस्य अनन्तरं मार्गशीर्षमासात् पूर्वम् अयं मासः तिष्ठति । भारतीयानाम् अयं मासविशेषः यतः अमिन् मासे दीपाराधनस्य उत्सवः आयाति । अस्य मासस्य प्रथमं दिनम् एव बलिप्रतिपत् इति पर्वदिनम् । एनं मासं प्रकाशमानमासः इति कथयन्ति यतः दीपाराधनं दीपोत्सवाः अस्मिन् एव मासे मठमन्दिरेषु ग्रामजनपदेषु च प्रचलन्ति ।

कार्त्तिकमासः
१८७१-७२
१८७१-७२

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=कार्त्तिकमासः&oldid=480122" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: मुख्यपृष्ठम्जया किशोरीद्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडियासदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:General disclaimerकालिदासःसंस्कृतम्विकिपीडिया:साहाय्यम्संस्कृतविकिपीडियाअरुणाचलप्रदेशराज्यम्यदा यदा हि धर्मस्य...विकिपीडिया:स्वागतम्क्रिकेट्-क्रीडास्वच्छभारताभियानम्विकिपीडिया:सभाजलमालिन्यम्साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?फलकम्:Aligned table/docनेताजी सुभाषचन्द्र बोसकल्पना चावलाव्लाडिमिर लेनिनप्रश्नोपनिषत्शिवराज सिंह चौहानसरदार वल्लभभाई पटेललक्षद्वीपाःपतञ्जलिःभारतीयकालमानःविकिपीडिया:विचारसभाबौद्धधर्मःग्रेगोरी-कालगणनाभारतम्खो खो क्रीडाफलकम्:Cite bookभगवद्गीतारामायणम्विकिपीडिया:दूतावासः/Embassyडे माय्ने