उपवर्षः एकः मीमांसकः । जैमिनिसूत्राणाम् उपरि प्रथमतया वृत्तिं लिखितवान् एषः । एषः एव बोधायनः इत्यस्मिन् विषये संशयः वर्तते । परन्तु कुत्रापि स्पष्टतया उल्लेखाः न विद्यन्ते । एतस्य कालः समीचीनतया न ज्ञायते । तथापि शबरस्वामिनाम् अपेक्षया प्राकालीनः इति कारणतः प्रायः क्रिस्तशक २०० वर्षेभ्यः पूर्वं आसीत् इति वक्तुं शक्नुमः ।

उल्लेखाः सम्पादयतु

वृत्त्तिकारः उपवर्षः इत्येव प्रसिद्धः । शबरस्वामिः तु एतं भगवान् उपवर्षः इत्येव उल्लिखितवान् । शङ्कराचार्याः अपि वर्णा एव तु शब्दाः इति भगवान् उपवर्षः इति देवताधिकरणे ऊचुः ।

सम्बद्धाः लेखाः सम्पादयतु

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=उपवर्षः&oldid=419054" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्संस्कृतम्अरुणाचलप्रदेशराज्यम्विकिपीडिया:साहाय्यम्विकिपीडियाविशेषः:अन्वेषणम्कालिदासःविशेषः:नूतनपरिवर्तनानिसदस्यसम्भाषणम्:Rajoriyaजलमालिन्यम्सहदेवः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चअन्ये च बहवः शूरा...विकिपीडिया:स्वागतम्अनन्तविजयं राजा...विकिपीडिया:विचारसभाविशेषः:मम सम्भाषणम्संस्कृतसाहित्यशास्त्रम्विकिपीडिया:General disclaimerमहाभारतम्स्वच्छभारताभियानम्विकिपीडिया:सभासंयुक्तराज्यानिप्रकल्पः:विषयेहार्वर्ड् विश्वविद्यालयःपुराणम्विकिपीडिया:प्रयोगपृष्ठम्बालकाण्डम्१६७७विशेषः:मम योगदानानिनिरुक्तम्रामायणम्मदर् तेरेसाआङ्ग्लभाषासमन्वितसार्वत्रिकसमयःवेदःआयुर्वेदः