उत्तर २४ परगणामण्डलम्

उत्तर २४ परगणा (उच्चारणम्: pəˈgʌnəz) (वङ्ग: উত্তর চব্বিশ পরগণা জেলা) पश्चिमबङ्गराज्ये स्थितम् एकं मण्डलम्। अस्य मण्डलस्य केन्द्रं बारासात नगरम्।

उत्तर २४ परगणामण्डलम्
मण्डलम्
देशः भारतम्
राज्यम्पश्चिमबङ्गराज्यम्
प्रशासनिकविभागःप्रेसिडेन्सी
केन्द्रनगरम्बारासात
Area
 • Total४,०९४ km
Population
 (२०११)
 • Total१,००,८२,८५२
 • Density२,४६३/km
Time zoneUTC+५:३० (भारतीय-मान-समयः)
लोकसभाकेन्द्राणिबनगां, ब्याराकपुर, दमदम, बारासात, बसिरहाट
Websitehttp://www.north24parganas.gov.in/n24p/index.php

उत्तर २४ परगणा इति मण्डलस्य अवस्थितिः पृथिव्याः क्रान्तीयप्रदेशे । अस्य भौगोलिक-स्थानाङ्कः २२º११'६" उत्तरदिशितः २३º१५'२" उत्तरपर्यन्तम् । उल्लम्बक्रमेण(द्राघिमारेखाङ्कः) ८८º२०' पूर्वतः ८९º५' पूर्वपर्यन्तम् अस्ति।

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्अरुणाचलप्रदेशराज्यम्विशेषः:अन्वेषणम्संस्कृतम्कालिदासःविकिपीडिया:General disclaimerसदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:साहाय्यम्कार्पण्यदोषोपहतस्वभावः...विकिपीडिया:विचारसभाअन्ये च बहवः शूरा...आदिशङ्कराचार्यःविकिपीडिया:स्वागतम्विकिपीडिया:सभाबृहत्कथावाल्मीकिःयूजीन विग्नरविष्णुःविकिपीडिया:तन्त्रांशसभाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याकर्मसंन्यासयोगःधृष्टकेतुः चेकितानः...१३९३विकिपीडिया:प्रयोगपृष्ठम्होलीपर्वयदा यदा हि धर्मस्य...अनन्तविजयं राजा...शिवराज सिंह चौहानभासःसञ्चिका:Jaya-kishori.jpgभीष्मद्रोणप्रमुखतः...संस्कृतविकिपीडियाभारतम्साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?पुराणम्भगवद्गीता