प्रयागराज:

(इलाहाबाद इत्यस्मात् पुनर्निर्दिष्टम्)

वाराणसीतः १३५ कि.मी. दूरे गङ्गायमुनासरस्वतीनां सङ्गमस्थानं त्रिवेणीसङ्गमः इति ख्यातः अस्ति । सरस्वतीनदी अत्र गुप्तगामिनी अस्ति । प्रयागः इति अस्य पूर्वनाम आसीत् । ब्रह्मा एव अत्र यागं कृतवान् इति पुराणेषु उल्लिखितम् । अकबरस्य काले प्रयागस्य अलाहाबाद् इति नाम आगतम् । अत्र सङ्गमे स्नानं पवित्रम् इति भारतीयाः भावयन्ति । द्वादशवर्षेषु एकवारम् अत्र कुम्भोत्सवः इति उत्सवः प्रचलति । अत्र अक्बरः बृहत् भित्तीनां स्तम्भानां त्रयाणां महाद्वाराणां गोपुराणां च निर्माणं कारितवान् । दुर्गात् यमुनानदीवीक्षणम् अधिकानन्ददं भवति । भारतस्य स्वातन्त्र्यान्दोलने प्रमुखमस्थलम् आनन्दभवनम् आसीत् । अलाहाबादनगरे स्थितमेतत् इदानीं राष्ट्रियस्मारकमस्ति । दुर्गस्य महाद्वारस्य पुरतः अशोकस्तम्भः स्थापितः अस्ति ।

प्रयागराज

प्रयाग
नगरम्
A well-lit structure with pink night-sky in the background
यमुनासेतुः प्रयागस्य प्रातिनिध्यं करोति।
Nickname(s): 
प्रधानमन्त्रिणां नगरम्
Country भारतम्
Stateउत्तरप्रदेशः
जनपदप्रयागराज जनपद
Founded१५८३ एडी
Named forप्रयाग:
Government
 • Typeमेयर-नगर आयुक्त
 • Bodyप्रयागराज नगर निगम
 • मेयरगणेश केसरवानी
 • पुलिस कमिश्नरराम चंद्र यादव
Area
 • Total६३.०७ km
Elevation
९८ m
Population
 (२०११)
 • Total५,९५९,७९८
 • Rankभारत में ३५
 • Density१,०८७/km
 • समुच्चय श्रेणी
४०
Demonym(s)प्रयागराजवासी
Time zoneUTC+५:३० (भारतीय मानक समय)
पिन-कोड
२११००१-०५
दूरभाष कोड९१-५३२
Vehicle registrationयूपी-७०
लिंगानुपातः९०१ /
आधिकारिक भाषाहिन्दी
जातीयताहिंदू, मारवाड़ी, बिहारी
Websiteप्रयागराज
आनन्दभवनम्
कुम्भमेलां प्रति प्रस्थिताः साधवः
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=प्रयागराज:&oldid=478071" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान