अनानसफलरसः

अनानसफलस्य रसः एव अनानसफलम् । एतत् अनानसफलम् आङ्ग्लभाषायां Pineapple इति उच्यते । अस्य रसः Pineapple Juice इति उच्यते । अनानसफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य अनानसफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि अनानसफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं अनानसफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति ।

अनानसफलम्
पोषकसस्यस्य उपरि अनानसफलम्
पोषकसस्यस्य उपरि अनानसफलम्
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)Plantae
(अश्रेणिकृतः)Angiosperms
(अश्रेणिकृतः)Monocots
(अश्रेणिकृतः)Commelinids
गणःPoales
कुलम्Bromeliaceae
उपकुलम्Bromelioideae
वंशःAnanas
जातिःA. comosus
द्विपदनाम
Ananas comosus
(L.) Merr.
पर्यायपदानि

Ananas sativus

अनानसफलम्
अनानसफलरसः
अनानसफलरसस्य निर्माणम्


फलरसस्य निर्माणम् सम्पादयतु

अस्य अनानसफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् अनानसफलस्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । अनन्तरं तत्र शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । अनन्तरं शोधनीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलाम् अपि योजयितुं शक्यते ।



बाह्यसम्पर्कतन्तुः सम्पादयतु

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=अनानसफलरसः&oldid=482788" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्संस्कृतम्अरुणाचलप्रदेशराज्यम्विकिपीडिया:साहाय्यम्विकिपीडियाविशेषः:अन्वेषणम्कालिदासःविशेषः:नूतनपरिवर्तनानिसदस्यसम्भाषणम्:Rajoriyaजलमालिन्यम्सहदेवः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चअन्ये च बहवः शूरा...विकिपीडिया:स्वागतम्अनन्तविजयं राजा...विकिपीडिया:विचारसभाविशेषः:मम सम्भाषणम्संस्कृतसाहित्यशास्त्रम्विकिपीडिया:General disclaimerमहाभारतम्स्वच्छभारताभियानम्विकिपीडिया:सभासंयुक्तराज्यानिप्रकल्पः:विषयेहार्वर्ड् विश्वविद्यालयःपुराणम्विकिपीडिया:प्रयोगपृष्ठम्बालकाण्डम्१६७७विशेषः:मम योगदानानिनिरुक्तम्रामायणम्मदर् तेरेसाआङ्ग्लभाषासमन्वितसार्वत्रिकसमयःवेदःआयुर्वेदः