जमैकादेशः(Jamaica)(Listeni/əˈmkə/) एष्याखण्डस्य द्वीपदेशः वर्तते । एषः करिबियन्-प्रदेशेषु पञ्चमबृहत्तमद्वीपदेशः वर्तते । अत्रत्याः जनानां नाम टैनो भवति । अरवकान् भाषायां जेमाका इति उच्यते । अरण्यं तथा जलस्य भूमिः इति जेमाका इत्यस्य अर्थः भवति ।

इतिहासः सम्पादयतु

१६६५ तमे वर्षे इङ्ग्लेण्डदेशः शासनं कृतवन्तः । अस्य शासनकाले जमैका इति नामकरणम् अभवत् । १९६२ तमे वर्षे अगस्ट् मासस्य ६ दिनाङ्के इङ्ग्लेण्डदेशस्य शासनात् स्वातंत्र्यं प्राप्तम् । अस्य देशस्य सर्वकारस्य मुख्याधिकारी तथा प्रधानमंत्री च पोर्टिया सिम्प्सन् वर्तते ।

संस्कृतिः सम्पादयतु

सङ्गीतम् सम्पादयतु

यद्यपि जमैकादेशः लघुदेशः वर्तते तथापि जमैका संस्कृतिः दृढः वर्तते । सङ्गीतप्रकारेषु रेगे(reggae), स्का(ska), मेण्टो(mento), राक्स्टेडी(rocksteady), डब्(dub), तथा च इदानीं नृत्यसभागृहः, रग्गा(ragga) इत्यादि बहु प्रसिद्धञ्च वर्तते । अन्ताराष्ट्रिय सुप्रसिद्धगायकाः जमैकादेशे जन्मप्राप्तवन्तः । ते,

  • मिल्लि स्माल्(Millie Small)
  • पीटर् तोश्(Peter Tosh)
  • बन्नी वैलर्(Bunny Wailer)
  • बिग् यूत्(Big Youth)
  • जिम्मी क्लिफ्(Jimmy Cliff) इत्यादि ।

न्यू योर्क् नगरे सुप्रसिद्धः हिप्-हाप् सङ्गीतार्थं जमैकदेशीयान् जनान् एव स्वीकुर्वन्ति ।

साहित्यम् सम्पादयतु

ऐयान् फ्लेमिङ्ग्वर्यः पौनपुन्येन जेम्स् बाण्ड् कादम्बरिषु जमैकादेशस्य द्वीपं उपयुक्तवान् । पत्रकर्ता अथा लेखकः एच् जि डे लिस्सर् (१८७८-१९४४) तस्य कादम्बरिषु पार्श्वदेशवत् उपयुक्तवान् ।

चलनचित्रम् सम्पादयतु

१९५० तमे वर्षे चलनचित्रनटः एरोल् फ़्लिन्वर्यः(Errol Flynn) तस्य तृतीयपत्नी पाट्रिस् वेमोर्वर्यया (Patrice Wymore) सह निवसति स्म । फ़्लिन्-वर्यः टुरिसं विभागस्य अभिवृद्ध्यर्थं सहाय्यं कृतवान् ।

पाकपद्धतिः सम्पादयतु

  • जमैकादेशः तस्य सङ्क्षोभस्य उपस्करार्थं प्रसिद्धं वर्तते ।
  • जमैकादेशः ऱेड् स्ट्रैप् बिर् तथा ब्लू मौण्टैन् काफी कृते बहु प्रसिद्धं वर्तते ।

चित्रमुद्रिका सम्पादयतु

चित्रवीथिका सम्पादयतु

बाह्यानुबन्धः सम्पादयतु

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=जमैका&oldid=463211" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्जार्ज पेजेट थामसनकालिदासःद्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्सदस्यसम्भाषणम्:Rajoriyaसंस्कृतम्विकिपीडिया:साहाय्यम्विकिपीडियाभगवद्गीताविकिपीडिया:स्वागतम्अन्ये च बहवः शूरा...विकिपीडिया:विचारसभाविकिपीडिया:General disclaimerविशेषः:नूतनपरिवर्तनानिवर्गः:१९६१ मरणम्वर्गः:सारमञ्जूषा योजनीयाभारतम्विशेषः:मम सम्भाषणम्जयशङ्कर प्रसादभारतीय रेलमार्गःब्रह्मचर्यम्वेदःकाव्यम्४८७भगत सिंहप्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्स्वच्छभारताभियानम्आर्यभटःचम्पूकाव्यम्वैदिकसाहित्यम्संस्कृतभाषामहत्त्वम्अन्तर्जालम्विराट् कोहलीवेदाङ्गम्वेणीसंहारम्विकिपीडिया:सभाविश्वपरम्परास्थानानि