इस्रेल जम्बुद्वीपस्य पश्चिमे एक: प्राचीन क्षेत्र अस्‍ति । अस्‍य राजधानी जेरुसलेम् अस्‍ति । यहूदी आगम यत्र उद्‌भूता ।

इस्रेलम्
State of Israel
יִשְׂרָאֵל إسرائيل राष्ट्रध्वजःיִשְׂרָאֵל إسرائيل राष्ट्रस्य लाञ्छनम्
ध्वजःलाञ्छनम्
राष्ट्रगीतम्: हातिक्वाह्
noicon

Location of יִשְׂרָאֵל إسرائيل
Location of יִשְׂרָאֵל
إسرائيل

राजधानीजेरुसलेम्
31° 47' N 35° 13' E
बृहत्तमं नगरम्जेरुसलेम्
देशीयताइस्रेली
व्यावहारिकभाषा(ः)हिब्रू
प्रादेशिकभाषा(ः)अरबी
राष्ट्रीयभाषा(ः)हिब्रू
सर्वकारःराज्यम्
 - राष्ट्रपति:रेवेन् रिवलिन:
 - कनेसेटस्य ध्यक्ष:यारिव् लेविन:
 - प्रधानमन्त्रीबेंजामिन् नेतन्याहू:
 - मुख्य न्यायाधीश:एस्थर हयुत:
विधानसभाकनेसेट:
स्वतन्त्रतासंयुक्ताधिराज्यम् तः 
 - दिनम्१४ मे १९४८ 
विस्तीर्णम् 
 - आविस्तीर्णम्२२,०७२ कि.मी2  (१५०)
 ८,५२२ मैल्2 
 - जलम् (%)२.१
जनसङ्ख्या 
 - २०२०स्य माकिम्९,२९८,२०० (९९)
 - २०११स्य जनगणतिः१,२१०,१९३,४२२ (९९)
 - सान्द्रता४२१/कि.मी2(३५)
१,०९०.४/मैल्2
राष्ट्रीयः सर्वसमायः (PPP)२०२०स्य माकिम्
 - आहत्य३७.२३१४ सहस्र कोटि (५१)
 - प्रत्येकस्य आयः४०,३३६ (३४)
राष्ट्रीयः सर्वसमायः (शाब्द)२०२०स्य माकिम्
 - आहत्य४१.०५०१ सहस्र कोटि (३१)
 - प्रत्येकस्य आयः४४,४७४ (१९)
Gini(२०१८)३४.८ (४८)
मानवसंसाधन
सूची
(२०१९)
०.९१९ (उच्चैस्तर)(१९)
मुद्राइस्रेलीशेकेल् (ILS)
कालमानःइस्रेलीप्रमाणसमयः (UTC+२)
 - ग्रीष्मकालः (DST)इस्रेलीग्रीष्मसमयः (UTC+३)
वाहनचालनविधम्{{{drives_on}}}
अन्तर्जालस्य TLD.il
दूरवाणीसङ्केतः+972

विविध विषय: सम्पादयतु

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=इस्रेलम्&oldid=468328" इत्यस्माद् प्रतिप्राप्तम्